SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1141 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतीषधाद्दाहशमः अणगारं एवं व०-सेनूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने, से नूणं ते सीहा! अटेसमटे?, हंता अत्थि, तं नो खलु अहं सीहा! गोसालस्स मंख० तवेणं तेएणं अन्नाइडे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाइंजिणे सुहत्थी विहरिस्सामि, तंगच्छह णं तुमसीहा! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णंरेवतीए गाहावतिणीएममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंस तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भ० म० एवं वुत्ते स० हट्टतुढे जाव हियए समणं भ० म० वं० नम० 0 न० अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति मु०२ जहा गोयमसामी जाव जे० समणे भ० म० ते. उवा०२ समणं भ० महा. वंद० न०२ समणस्स भ० महा० अंतियाओसाण (ल) कोट्ठयाओ चेइयाओ पडिनिक्खमति प०२ अतुरियजाव जे० मेंढियगामे नगरे ते. उवा०२ मेंढियगामं नगरंमज्झमझेणंजे० रेवतीए गाहावइणीए गिहे ते. उवा० 2 रेवतीए गाहा० गिहं अणुप्पविढे, तएणंसारेवती गाहावतिणी सीहं अण० एजमाणं पासति पा०२ हट्ठतुट्ठ० खिप्यामेव आसणाओ अब्भुढेइ 2 सीहं अण. सत्तट्ठ पयाई अणुगच्छइ स०२ तिक्खुत्तो आ०२ वंदति न० 2 एवं व०- संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं?, तए णं से सीहे अणगारे रेवतिं गाहावइणी एवं वयासी- एवं खलु तुमे देवाणुप्पिए! समण० भ० म० अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अस्थि ते अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि, तेणं अट्ठो, तएणं सा रेवती गाहा०सीहं अण० एवं व०- केसणं सीहा! से णाणी वा तवस्सी वाजेणं तव एस अट्टे ममताव रहस्सकडे हव्वमक्खाए जओणं तुमंजाणासि? एवं जहा खंदए जावजओणं अहं जाणामि, तएणं सा रेवती गाहा. सीहस्स अण० अंतियं एयमटुं सोच्चा निसम्म हट्ठतुट्ठाजे० भत्तघरे ते० उवा०२ पत्तगं मोएति रत्ता जे० सीहे अण० ते० उवा० 2 सीहस्स अण० पडिग्गहगंसि तं सव्वं संमं निस्सिरति, तए णं तीए रेवतीए गाहावतिणीए तेणं 888888 // 1141 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy