SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1142 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतौषधाद्दाहशम: सूत्रम् 558 गोशालकशते सर्वानुभूतिसुनक्षत्रसाधुगति: दव्वसुद्धेण जाव दाणेणंसीहे अणगारेपडिलाभिएसमाणे देवाउए निबद्धेजहा विजयस्स जाव जम्मजीवियफलेरेवतीए गाहावतिणीए रेवती०२, तए णं से सीहे अणगारे रेवतीए गाहा. गिहाओ पडिनिक्खमति०२ मेंढियगाम नगरं मज्झम० निग्गच्छति रत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति 2 समणस्स भ० महावीरस्स पाणिसितं सव्वं संमं निस्सिरति, तएणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवति, तए णं समणस्स भ० म० तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हटे जाए आरोगे बलियसरीरे तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावया, तुट्ठाओसावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुढे हढे जाए समणे भगवं महावीरे हट्ठ०२॥ सूत्रम्५५७॥ __ 36 भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमं० 2 एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूतीनामं अणगारे पगतिभद्दए जाव विणीए, सेणं भंते! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उववन्ने?, एवं खलु गोयमा! ममं अंतेवासी पाईणजाणवए सव्वाणुभूतीनामं अणगारे पगइभद्दए जाव विणीए, से णं तदा गोसालेणं मं० तवेणं भासरासीकए स. उई चंदिमसूरिय जाव बंभलंतकमहासुक्के कप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थ णं सव्वाणुभूतिस्सवि देवस्स अट्ठारस्स सागरोवमाई ठिती प०, से णं सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति / 37 एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगइभद्दए जाव विणीए, से णं भंते! तदा णं गोसालेणं मं० तवेणं परिताविए स० कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, एवं खलु गोयमा! ममं // 1142 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy