________________ 26 शतके उद्देशकः१ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1551 // सूत्रम् 812-813 नारकादीनां पापज्ञानावबन्धित्वादि ततियवि०, अजोगिम्मि य चरिमो, सेसेसु पढमबि०।१८ नेरइएणं भंते! वेयणिज्जं कम्मंबंधी बंधइ एवं नेरतिया जाववेमाणियत्ति जस्स जं अस्थि सव्वत्थविपढमबितिया, नवरंमणुस्से जहा जीवो, 19 जीवेणं भंते! मोहणिज्जं कम्मं किंबंधइ?,जहेव पावं कम्म तहेव मोहणिज्जंपि निरवसेसंजाव वेमाणिए।सूत्रम् 813 // नेरइए ण मित्यादि, पढमबीय त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि (ग्रन्थागं 18000) विशेषितं नारकपदंवाच्यम्, एवमसुरकुमारादिपदमपि।मणूसस्से त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपदविशेषितस्य ? च चतुर्भङ्गयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मत्वादिति // 14-15 // // 812 // * तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशतिर्दण्डका वाच्याः, एतदेवाह जीवेणं भंते! इत्यादि, एतच्चसमस्तमपि पूर्ववदेव भावनीयम्, य पुनरत्र विशेषस्तत्प्रतिपादनार्थमाह नवर मित्यादि। पापकर्मदण्डके जीवपदे मनुष्यपदेच यत्सकषायिपदंलोभकषायिपदंचतत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः॥ 16 // वेदनीयदण्डके प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयोन संभवति वेदनीयमबध्ध्वा पुनस्तद्वन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, सलेस्सेवि एवं चेव तइयविहूणा भंग त्ति, इह तृतीयस्याभावः पूर्वोक्तयुक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग्नावगम्यते, यतः बंधी न बंधइन बंधिस्सई त्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति, केचित्पुनराहुः- अत एव वचनादयोगिताप्रथमसयमे घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः // 1551 //