SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1118 // शिखराणीत्यर्थः अब्भुग्गयाओ त्ति अभ्युद्गतान्यभ्रोद्गतानि वोच्चानीत्यर्थः अभिनिसढाओ त्ति अभिविधिना निर्गताः सटास्तद-8 15 शतके वयवरूपाः केशरिस्कन्धसटावद्येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपम्, अथ तिर्यगाह- तिरियं सुसंपगहियाओ सूत्रम् 547 गोशालकशते त्ति 'सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि?, इत्याह- अहे पणगद्धरुवाओ त्ति सार्द्धरूपाणि आनन्दाय यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊर्कीकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, गोशालोक्तो वणिग्दृष्टान्तः पन्नगार्द्धरूपाणि चर्वणादिनाऽपि भवन्तीत्याह- पन्नगद्धसंठाणसंठियाओ त्ति भावितमेव / ओरालं उदगरयणं आसाइस्सामो त्ति सूत्रम् 548 अस्यायमभिप्रायः- एवंविधभूमिगर्ने किलोदकं भवति वल्मीके चावश्यम्भाविनो गर्ता अतः शिखरभेदे गर्त्तः प्रकटो तेजः शक्तिः नोदनानिषेधः भविष्यति तत्र च जलं भविष्यतीति, अच्छं ति निर्मलं पत्थं ति पथ्यं रोगोपशमहेतुः जच्चं ति जात्यं संस्काररहितं तणुयं ति सूत्रम् 549 तनुकं सुजरमित्यर्थः फालियवण्णाभं ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव ओरालं ति प्रधानम् उदगरयणं ति उदकमेव गोशालकशते वणिग्दृष्टान्तादि रत्नमुदकरत्नम्, उदकजातौ तस्योत्कृष्टत्वात्, वाहणाई पजेंति त्ति बलीवर्दादिवाहनानि पाययन्ति अच्छं ति निर्मलं जच्चं ति अकृत्रिमं तावणिज्जं ति तापनीयं तापसहं महत्थं ति महाप्रयोजनं महग्धं ति महामूल्यं महरिहं ति महतां योग्यं विमलं तिल विगतागन्तुकमलं निम्मलं ति स्वाभाविकमलरहितं नित्तलं ति निस्तलमतिवृत्तमित्यर्थः निक्कलं ति निष्कलंत्रासादिरत्नदोषरहितं वइररयणं ति वज्राभिधानरत्नम्, हियकामए त्ति इह हितमपायाभावः सुहकामए त्ति सुखमानन्दरूपं पत्थकामए त्ति पथ्यमिव पथ्यमानन्दकारणं वस्तु आणुकंपिए त्ति अनुकम्पया चरतीत्यानुकम्पिकः निस्सेयसिए त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः,अधिकृतवाणिजस्योक्तैरेव गुणैः कैश्चिधुगपद्योगमाह-हिए त्यादि, तंहोउ अलाहि पज्जत्तंणे त्ति तत्-तस्माद्भवत्वलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे त्ति नोऽस्माकं सउवसग्गा यावित्ति
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy