________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1117 // १२तंगच्छ णं तुमं आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयमटुंपरिकहेहि-मामं अज्जो! तुझं केइ गोसालं मंख० धम्मियाए 15 शतके पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएणं पडोयारेणं पडोयारेउ, गोसाले णं मंख० समणेहिं निग्गं० सूत्रम् 547 गोशालकशते मिच्छं विपडिवन्ने, तएणं से आणंदे थेरे समणेणं भ० महावीरेणं एवं वुत्ते स० समणं भ० म०व० नम०२ जेणेव गोयमादिसमणा नि० 23 आनन्दाय ते० उवाग० 2 गोयमादि समणे निग्गंथे आमंतेति आ०२ एवं व०- एवं खलु अज्जो! छट्ठक्खमणपारणगंसि समणेणं भ० महावीरेणं गोशालोक्तो वणिग्दृष्टान्तः अन्भणुन्नाए समाणे सावत्थीए नगरीए उच्चनीय तंचेव सव्वंजाव नायपुत्तस्स एयमटुंपरिकहेहि, तंमा णं अजो! तुझे केई गोसालं सूत्रम् 548 मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विपडिवन्ने / / सूत्रम् 549 / / तेजः शक्तिः नोदनानिषेधः महं उवमियं त्ति मम सम्बन्धि महद्वा विशिष्टम्, औपम्यमुपमा दृष्टान्त इत्यर्थः चिरातीताए अद्धाए त्ति चिरमतीते काले सूत्रम् 549 उच्चावय त्ति उच्चावचा उत्तमानुत्तमाः अत्थत्थि त्ति द्रव्यप्रयोजनाः, कुत एवं? इत्याह- अत्थलुद्ध त्ति द्रव्यलालसाः अत एव गोशालकशते वणिग्दृष्टान्तादि अत्थगवेसिय त्ति, अर्थगवेषिणोऽपि कुत इत्याह- अत्थकंखिय त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, अत्थपिवासिय त्ति अप्राप्तार्थविषयसञ्जाततृष्णाः, यत एवमत एवाह- अत्थगवेसणयाए इत्यादि, पणियभंडे त्ति पणितं व्यवहारस्तदर्थं भाण्डम्, पणितं वा क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं सगडीसागडेणं ति शकट्यो गन्त्रिकाः, शकटानां गन्त्रीविशेषाणां समूहः शाकटम्, ततः समाहारद्वन्द्वोऽतस्तेन भत्तपाणपत्थयणं ति भक्तपानरूपं यत्पथ्यदनंशम्बलं तत्तथा, अगामियं ति अग्रामिकांड अकामिका वाऽनभिलाषविषयभूतां अणोहियं ति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा छिन्नावायं ति व्यवच्छिन्नसार्थघोषाधापातांदीहमद्धं ति दीर्घमार्गा दीर्घकालांवा किण्हं किण्होभासंइह यावत्करणादिदंदृश्यं नीलं नीलोभासं हरियं हरिओभास'मित्यादि, व्याख्या चास्य प्राग्वत्, महेगं वम्मीयं ति महान्तमेकं वल्मीकं वप्पुओ त्ति वधूंषि शरीराणि