SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1116 // १५शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः सूत्रम् 548 तेजः शक्तिः नोदनानिषेधः नगरिंमज्झम० निग्गच्छइ नि० जे० कोट्ठए चेइए जे० स० भ० महावीरे ते० उवा०२स० भ० महावीरं तिक्खुत्तो आयाहिणं उच्चनीच्चजाव पयाहिणं करेति 2 वंदति नमं० 2 एवं व०- एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुझेहिं अब्भणुनाए समाणे सावत्थीए नगरीए अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि, तएणंगोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं व०एहि ताव आणंदा! इओ एगं महं उवमियं निसामेहि, तएणं अहंगोसालेणं मंख० एवं वुत्ते स. जे. हालाहलाए कुंभ० कुंभका० जे० गोसाले मंखलिपुत्ते ते० उवागच्छामि, तए णं से गोसाले मंख० ममं एवं व०- एवं खलु आणंदा! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए तं गच्छ णं तुमं आणंदा! धम्मायरियस्स धम्मोव० जाव परिकहेहि॥सूत्रम् 547 // ११तं पभूणं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहचं भासरासिं करेत्तए? विसएणं भंते! गोसालस्स मंख० जाव करेत्तए? समत्थे णं भंते! गोसाले जाव करेत्तए?, पभूणं आणंदा! गोसाले मंख० तवेणं जाव करे विसएणं आणंदा! गोसाले जाव करेत्तए समत्थे णं आणंदा! गोसाले जाव करे०, नो चेव णं अरिहंते भगवंते परियावणियं पुण करेज्जा, जावतिएणं आणंदा! गोसालस्स मंख० तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो, जावइएणं आणंदा! अणगाराणं भग० तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए थेराणं भग० खंतिखमा पुण थेरा भग०, जावतिएणं आणंदा! थेराणं भग० तवतेए एत्तो अणंतगुणवि० चेव तवतेए अरिहंताणं भग०, खंतिखमा पुण अरिहंता भग०, तं पभू णं आणंदा! गोसाले मं० पुत्ते तवेणं तेएणं जाव करेत्तए, विसएणं आणंदा! जाव करे०, समत्थेणं आणंदा! जाव करे०, नो चेवणं अरिहंते भगवंते, पारियावणियं पुण करेजा // सूत्रम् 548 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy