________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1115 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय | गोशालोक्तो वणिग्दृष्टान्तः वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुंनो सद्दहति जाव नोरोयंति, एयमढे असद्दहमाणा जाव अरोएमाणा तस्स वम्मी० चउत्थंपि वप्पिं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमल जुयल चंचल चलंतजीहंधरणितलवेणियभूयं उक्कड-फुड-कुडिल-जड्डल-कक्खड-विकडफडाडोव-करणदच्छंलोहागर धम्ममाण धमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलंधमंतं दिट्ठीविसंसप्पं संघटुंति, तएणं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं 2 उट्टेति 2 सरसरसरस्सवम्मीयस्स सिहरतलं दुरूहेइ सि०२ आइञ्चं णिज्झाति आ०२ ते वणिए अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएति, तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणि दि० स० समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणया एगाहच्चं कूडाहच्चं भासरासी कया यावि होत्था, तत्थ णंजे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए सेणं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं नगरं साहिए, एवामेव आणंदा! तववि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए आसाइए ओराला कित्तिवन्नसद्दसिलोगा सदेवमणुयासुरे लोए पुव्वंति गुवंति थुवंति इति खलुसमणे भगवं महावीरे इति०२, तंजदिमे से अजज किंचिविवदति तोणं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमंच णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तं गच्छ णं तुम आणंदा! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमटुं परिकहेहि / तएणं से आणंदे थेरे गोसालेणं मंख एवं वुत्ते स० भीए जाव संजायभए गोसालस्स मंख० अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओपडिनिक्खमति 2 सिग्घं तुरियं सावत्थिं // 1115 //