________________ १५शतके सूत्रम् 547 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1114 // 980600004 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः वम्मीयस्स पढमं वप्पिं भिंदंति, ते णंतत्थ अच्छं पत्थं जच्चंतणुयं फालियवन्नाभं ओरालं उदगरयणं आसादेंति, तए णं ते वणिया हट्ठतुटुं पाणियं पिबंति पा०२ वाहणाई पछेति वा०२ भायणाई भरेंति भा०२ दोच्चंपि अन्न० एवं व०- एवं खलु देवा०! अम्हेहिं इमस्स वम्मी० पढमाए वप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० दोच्चंपि वप्पिं भिंदित्तए, अवियाई एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तएणं ते वणिया अन्न० अं० एयमढेपडि० अं० 2 तस्स वम्मी० दोच्चंपि वप्पिं भिंदंति ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सादेति, तए णं ते वणिया हट्ठतुट्ठ० भायणाई भरेंति 2 पवहणाइं भरेंति 2 तच्चंपि अन्नमन्नं एवं व०- एवं खलु दे०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे आसादिए दोच्चाए वप्पाए भिन्नाए ओ० सुवन्नरयणे अस्सादिए तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० तच्चंपि वप्पिं भिंदित्तए, अवियाईएत्थ ओरालं मणिरयणं अस्सादेस्सामो, तएणं ते वणिया अन्नमन्नस्स अं एयमढेपडि० अं०२ तस्स वम्मी० तचंपि वप्पिं भिंदति, तेणंतत्थ विमलं निम्मलं निब्बलं निक्कलं महत्थं महग्धं महरिहं ओ० मणिरयणं अस्सादेति, तएणं ते वणिया हट्ठतुट्ठ० भायणाई भरेंति भा०२ पवहणाइं भरेंति 2 चउत्थंपि अन्न एवं व०- एवं खलु देवा०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे अस्सादिए, दोच्चाए वप्पाए भिन्नाए ओ० सुवण्णरयणे अस्सादिए, तच्चाए वप्पाए भिन्नाए ओ० मणिरयणे अस्सादिए, तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० चउत्थंपि वप्पिं भिंदित्तए अवि याई उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसुहनिस्सेसकामए ते वणिए एवं व०- खलु देवा०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे जाव तच्चाए वप्पाए भिन्नाए ओ० मणिरयणे अस्सादिए, तं होउ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिजउ, चउत्थी णे वप्पा सउवसग्गा यावि होत्था, तए णं ते // 1114 //