________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1113 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः हालाहलाए कुंभ० कुंभका० जे० गोसाले मंखलिपुत्ते ते० उवागच्छति, तए णं से गोसाले मंख० आणंदं थेरं एवं व०- एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया अत्थअत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा, तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे 2 खीणे तए णं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न०२ एवं व०- एवं खलु देवाणुप्पिया! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे २खीणे तंसेयं खलु देवा०! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओसमंता मग्गणगवेसणं करेत्तएत्तिक? अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति अन्न०२ तीसेणं अगा० जाव अड० उद० सव्वओसमंता मग्गणग० करेंति उद० सव्वओस० मग्गणग० करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं, तस्सणंवणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगंवम्मीयं आसादेंति, तस्सणं वम्मियस्स चत्तारि वप्पुओ अन्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओपासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हट्टतुट्ठ० अन्नमन्नं सद्दावेंति अ०२ एवं व०- एवं खलु देवाल! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणग० करेमाणेहिं इमे वणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वण• बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० पढमं वप्पिं भिन्दित्तए अवियाई ओरालं उदगरयणं अस्सादेस्सामो, तएणं ते वणिया अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अं० 2 तस्स // 1113 //