SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-३ // 1112 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यभाविभावत्वाद्वेत्यवसेयमिति / संखित्तविउलतेयलसे त्ति सङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकाले, तेजोलेश्या लब्धिविशेषो यस्य स तथा, सनहाए त्ति सनखया यस्यां पिण्डिकायां बध्यमानायामङ्गलीनखा, अङ्गष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिंडियाए'त्ति कुल्माषा अर्द्धस्विन्ना मुगादयो माषा इत्यन्ये वियडासएणं ति विकटं जलम्, तस्याशय आश्रयो वा स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाचुलुकमाहुर्वृद्धाः,॥ 6 // // 543 // जाहे य मो त्ति यदा च स्मो भवामो वयं अनिप्फन्नमेव त्ति मकारस्यागमिकत्वादनिष्पन्न एव / वणस्सइकाइयाओ पउट्टपरिहारं परिहरंति त्ति परिवृत्य 2 मृत्वा यस्तस्यैव वनस्पतिशरीरस्य परिहारः परिभोगः, तत्रैवोत्पादोऽसौ परिवृत्यपरिहारः, तं परिहरन्ति कुर्वन्तीत्यर्थः, 'खुड्डइ'त्ति त्रोटयति 'पउट्टे'त्ति परिवर्त्तः परिवर्त्तवाद इत्यर्थः आयाए अवक्कमणे त्ति आत्मनाऽऽदाय चोपदेशं अपक्रमणं' अपसरणम् // 7-8 // // 544-545 // जहा सिवे ति शिवराजर्षिचरितेमहया अमरिस त्ति महान्तममर्षं एवं वावि त्ति एवं चेति प्रज्ञापकोपदर्घामानकोपचिह्नम्, अपीति समुच्चये // 9 // // 546 // 10 तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभद्दए जाव विणीए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तएणं से गोसाले मंखलिपुत्ते आणंदं थेरं हाला. कुंभकारीएकुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ पा०२ एवं वयासी- एहि ताव आणंदा! इओ एगं महं उवमियं निसामेहि, तए णं से आणंदे थेरे गोसालेणं मंख० एवं वुत्ते समाणे जे० // 1112 / /
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy