SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1111 // सावत्थीए नगरीए सिंघाडगजाव बहुजणो अन्नमन्नस्स जाव परूवेइ- जन्नं देवाणुप्पिया! गोसाले मंख० जिणे जिणप्पलावी जाव वि० तं मिच्छा, स० भ० महावीरे एवं आइ० जाव परू० एवं खलु तस्स गोसालस्स मंख० मंखली नाम मंखपिता होत्था, तए णं तस्स मंखलिस्स एवं चेव तं सव्वं भाणियव्वं जाव अजिणे जिणसई पगा० वि०, तं नो खलु गोसाले मंख• जिणे जिणप्पलावी जाव वि० गोसाले मंख० अजिणे जिण जाव वि०,स० भ० महावीरे जिणे जिणप्पलावी जाव जिणस पगासेमाणे वि०, तएणं से गोसाले मंख० बहुजणस्स अंतियं एयमढे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओपच्चोरुहइ आ०२त्ता सावत्थिं नगरिमझम० जे० हालाहलाए कुंभकारीए कुंभकारावणे ते. उवा० ते०२ हालाहलाए कुं० कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसंवहमाणे एवं वावि वि०॥सूत्रम् 546 // पाणभूयजीवसत्तदयट्ठयाएत्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा षट्पदिका एव प्राणानामुच्छ्रासादीनां भावात्प्राणाः, भवनधर्मकत्वाद्भूताः, उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वाः, ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, तत्थेव त्ति शिरःप्रभृतिके, किं भवं मुणी मुणिए त्ति किं भवान् मुनिकः तपस्वीति, अथवा किं भवान् ‘मुनीः' तपस्विनी 'मुणिए'त्ति 'मुनिः' तपस्वी जातः 'मुनिए'त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम्, अथवा किं भवान् ‘मुनी' यतिरुत 'मुणिकः' ग्रहगृहीतः उदाहु त्ति उताहो, इति विकल्पार्थो निपातः जूयासेज्जायरए त्ति यूकानां स्थानदातेति, सत्तट्ठ पयाई पच्चोसक्कइ त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, सीउसिणं तेयलेस्सं ति स्वां स्वकीयामुष्णां तेजोलेश्यां से गयमेयं भगवं गयगयमेवं भगवंति अथ गतमवगतमेतन्मया हे भगवन्! यथा भगवतःप्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम्, इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या सूत्रम् 544 गोशालकशते परिवर्त्तपरिहारः। सूत्रम् 545-546 गोशालकशते परिवर्तपरिहारः। तेजोलेश्या वीरोपर्यमर्षः
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy