SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1258 // 18 शतके उद्देशक: 9 सूत्रम् 642 भव्यद्रव्यनरकादि प्रकर्षेण दृष्ट्वा 2 // 4 // // 640 // प्राक् छद्मस्था एवं व्याकर्तुं न प्रभव इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयन्नाह छउमत्थे त्यादि, इह छद्यस्थो निरतिशयो। ग्राह्यः जाणइ न पासइ त्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु न जाणइ न पासइ त्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च चक्षुषेत्येकः 1, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः२, तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः 3, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः 4 // 7 // छद्मस्थाधिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे / / 8-10 / / परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवली भवतीति केवलिसूत्रम्, तत्र च सागारे से नाणे भवति त्ति 'साकारं' विशेष स्वरूपं से तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्विपर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति // // 1112 / / / / 641 // अष्टादशशतेऽष्टमः // 18-8 // ॥अष्टादशशतके नवमोद्देशकः॥ अष्टमोद्देशकान्ते केवली प्ररूपितः, सच भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी-अत्थिणंभंते! भवियदव्वनेरइया भवि०२?, हंता अस्थि, सेकेणटेणं भंते! एवं वुच्चइ भवियदव्वनेर० भ०?,जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववजित्तए से तेण०, एवं जाव थणियकु०,२ अत्थिणं भंते ! // 1258 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy