________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1200 // नि० जाव बीए नि० तेविणंजीवा काइयाए जाव चउहिं पुट्ठा, जेसिंपिय णंजी० सरीरेहितो मूले नि० तेविणंजीवा का. जावपंचहिं 17 शतके कि० पुट्ठा, जेविय णं से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेविणं जीवा का० जाव पंचहि किरियाहिं पुट्ठा॥९ उद्देशकः१ सूत्रम् 591 पुरिसेणं भंते! रुक्खस्स कंदंपचालेइ०, गोयमा! तावं चणं से पुरिसे जाव पंचहिं कि० पुढे, जेसिंपिणंजीवाणं सरीरेहितो मूले नि० तालादिप्रजाव बीए नि० तेविणं जीवा जाव पंचहिं कि० पुट्ठा, 10 अहे णं भंते! से कंदे अप्पणो जाव चउहिं पुढे, जेसिंपिणंजी० सरीरेहितो चालनादौ क्रिया: मूले नि० खंधे नि० जाव चाहिं पुट्ठा, जेसिंपिणं जीवाणं सरी० कंदे नि० तेवि य णं जीवा जाव पंचहिं पुट्ठा, जेवि य से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठाजहा खंधो एवं जाव बीयं।सूत्रम् 591 // 'पुरिसे ण' मित्यादि, तालं ति तालवृक्षं पचालेमाणे व त्ति प्रचलयन् वा पवाडेमाणे व त्ति अधःप्रपातयन् वा पंचहिक किरियाहिं पुढे त्ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं 1, येऽपि च तालफलनिवर्तकजीवास्तेऽपिच पञ्चक्रियास्तदन्यजीवान् / सङ्घनादिभिरपद्रावयन्तीतिकृत्वा २॥५॥'अहे ण'मित्यादि,अथ पुरुषकृततालफलप्रचलनादेरनन्तरं तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं पच्चोवयमाणे त्ति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन् जीविताद् व्यपरोपयति // 6 // तओ णं ति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतुष्क्रियो वधनिमित्तभावस्याल्पत्वेन तासांचतसृणामेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा 3, एवं तालनिर्वर्त्तकजीवा अपि ४,फलनिर्वर्त्तकास्तु पञ्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् 5, ये चाधोनिपततस्तालफलस्योपग्रहे- उपकारे वर्तन्ते जीवास्तेऽपि पश्चक्रियाः, वधे तेषां निमित्तभावस्य ताल्पत्वं च यथा पुरुषस्य फलनिवर्तकास्तु पातेषां निमित्तभावस्य