________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1218 // |18 शतके उद्देशकः 1 सूत्रम् 616 जीवादीनां प्रथमचरमत्वे ॥अथ अष्टादशं शतकम् // ॥अष्टादशशतके प्रथमोद्देशकः॥ व्याख्यातं सप्तदशं शतम्, अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसङ्ग्रहणी गाथा पढमे 1 विसाह रमायंदिए य ३पाणाइवाय 4 असुरेय ५।गुल 6 केवलि 7 अणगारे 8 भविए 9 तह सोमिलऽट्ठारसे 10 // 7 // 1 तेणं कालेणं 2 रायगिहे जाव एवं वयासी-जीवेणं भंते! जीवभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं नेरइए जाव वे०।२ सिद्धेणं भंते! सिद्धभावेणं किं पढमे अपढमे?, गोयमा! पढमे नो अपढमे, 3 जीवाणं भंते! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवं जाव वेमाणिया 1 / 4 सिद्धा णं पुच्छा, गोयमा! पढमा नो अपढमा॥५ आहारए णं भंते! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं जाव वेमाणिए, पोहत्तिए एवं चेव।६ अणाहारएणं भंते! जीवे अणाहारभावेणं पुच्छा, गोयमा! सिय पढमे सिय अपढमे / नेरइएणं भंते! एवं नेरतिए जाव वेमाणिए नो पढमे अप०, सिद्धे पढमे नो अपढमे / 7 अणाहारगाणंभंते! जीवा अणाहारभावेणं पुच्छा, गोयमा! पढमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एक्केक्के पुच्छा भाणियव्वा 2 // 8 भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते! जीवे नोभव० पुच्छा, गोयमा! पढमे नो अपढमे, णोभवसिद्धीनोअभवसिद्धीयाणं भंते! सिद्धा नोभ० अभव०, एवं चेव पुहत्तेणविदोण्हवि॥९सन्नीणंभंते! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा! नो पढमे अपढमे, एवं विगलिंदियवजंजाव वेमाणिए, एवं पुहुत्तेणवि 3 / असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसन्नीनोअसन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेणवि 4 // 10 सलेसे णं भंते! पुच्छा, गोयमा! // 121 8 //