SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ २५शतके | उद्देशक: 5 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1476 // सूत्रम् एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इति चूर्णिकारः, इह च यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तरमेव भवति न रुचके तथाऽपि दिशामनुदिशांच तत्प्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति सम्भाव्यते, जीवत्थिकायस्स त्ति प्रत्येकं जीवानामित्यर्थः, ते च सर्वस्यामवगाहनायां मध्यभाग एव भवन्तीति मध्यप्रदेशा उच्यन्ते, जहन्नेणं एक्कसि वे त्यादि सङ्कोचविकाशधर्मत्वात्तेषाम्, उक्कोसेणं अट्ठसुत्ति एकैकस्मिंस्तेषामवगाहनात्, नो चेवणं सत्तसुवि त्ति वस्तुस्वभावादिति / / 129-133 // // 745 // पञ्चविंशतितमशते चतुर्थः // 25 - 4 // |746-747 पर्यवाः आवलिकादीनांसमयादि ॥पञ्चविंशशतकेपञ्चमोद्देशकः॥ चतुर्थोद्देशके पुद्गलास्तिकायादयो निरूपितास्ते च प्रत्येकमनन्तपर्यवा इति पञ्चमे पर्यवा:प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कतिविहा णं भंते! पज्जवा पन्नत्ता?, गोयमा! दुविहा पञ्जवा पं०, त० जीवपजवा य अजीवपजवा य, पञ्जवपदं निरवसेसं भाणियव्वं जहा पन्नवणाए।सूत्रम् 746 / / 2 आवलियाणं भंते! किं संखेजा समया असंखेजा समया अणंता समया?, गोयमा! नो संखेज्जा समया असंखेजा समया नो अणंता समया, 3 आणापाणूणं भंते! किं संखेज्जा एवं चेव, 4 थोवे णं भंते! किं संखेज्जा?, एवं चेव, एवं लवेवि मुहुत्तेवि एव अहोरत्तेवि, एवं पक्खे मासे उडू अयणे संवच्छरे जुगेवाससये वाससहस्से वाससयसहस्से पुव्वंगेपुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छिणिउपूरंगे अच्छणिउपूरे अउयंगे अउये नउयंगे 8 // 1476 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy