SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1321 // 8 आगमेस्साणं ति आगमिष्यतां भविष्यतां महापद्मादीनां जिनानां कोसलियस्स त्ति कोशलदेशे जातस्य जिणपरियाए त्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति // 12 // // 679-680 // तीर्थप्रस्तावादिदमाह तित्थं भंते! इत्यादि,'तीर्थं सरूपं भदन्त!'तित्थं ति तीर्थशब्दवाच्यमुत तीर्थकरः'तीर्थं तीर्थशब्दवाच्यः? इति प्रश्नः,अत्रोत्तरं अर्हन् तीर्थकरस्तावत् तीर्थङ्करः तीर्थप्रवर्त्तयिता न तु तीर्थम्, तीर्थं पुनः चाउवन्नाइन्ने समणसंघे त्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्च क्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् चाउवन्ने समणसंघे त्ति पठ्यते, तच्च व्यक्तमेवेति // 13 / / / / 681 // * उक्तानुसार्येवाह पवयणं भंते! इत्यादि, प्रकर्षणोच्यतेऽभिधेयमनेनेति प्रवचनमागमः, तद्भदन्त! 'प्रवचनं प्रवचनशब्दवाच्यं काकाऽध्येतव्यम्, उत प्रवचनी प्रवचनप्रणेता जिनः प्रवचनम्, दीर्घता च प्राकृतत्वात् // प्राक् श्रमणादिसङ्ग इत्युक्तं श्रमणाश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्ध्यन्तीति दर्शयन्नाह जे इमे इत्यादि, अस्सिं धम्मे त्ति अस्मिन्नैर्ग्रन्थे धर्म इति // 14-16 / / / / 682 // विंशतितमशतेऽष्टमः / / 20-8 // 20 शतके उद्देशकः८ सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचनं उद्देशकः 9 सूत्रम् 683 जङ्घाविद्या चारणा: ॥विंशतितमशतके नवमोद्देशकः॥ अष्टमोद्देशकस्यान्ते देवा उक्तास्ते चाकाशचारिण इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्र- १कइविहाणं भंते! चारणा पन्नत्ता?, गोयमा! दुविहा चारणा पं० तं० विजाचारणा य जंघाचारणा य, 2 सेकेणटेणं भंते! एवं वुच्चइ विजाचारणा वि०?, गोयमा! तस्सणं छटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारण 1321 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy