SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1320 // 20 शतके उद्देशकः८ सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचन करेंति, अत्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / 16 कइविहा णं भंते! देवलोया पं०?, गोयमा! चउव्विहा देवलोया पं० त० भवणवासी वाणमंतरा जोतिसिया वेमाणिया। सेवं भंते रत्ति // सूत्रम् 682 // 20-8 // कइ ण मित्यादि॥ 675 // कस्स कहिं कालियसुयस्स वोच्छेए पन्नत्तेत्तिकस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे कालिकश्रुतस्य एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः? इति प्रश्नः, उत्तरं तु एएसि ण मित्यादि, इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीतिकृत्वा कृतमिति, मज्झिमएसु सत्तसु / त्ति अनेन कस्स कहिमित्यस्योत्तरमवसेयम्, तथाहि मध्यमेषु सप्तस्वि' त्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमेन्येऽपि षड् जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः चउभागो 1 चउभागो 2 तिन्नि य चउभाग 3 पलियमेगं च 4 / तिन्नेव य चउभागा 5 चउत्थभागो य 6 चउभागो 7 // 1 // इति, एत्थ णं ति 'एतेषु' प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह सव्वत्थवि णं वोच्छिन्ने दिट्ठिवाए त्ति 'सर्वत्रापि' सर्वेष्वपि जिनान्तरेषु, न केवलं सप्तस्वेव, क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति // 8 // // 676-677 // _व्यवच्छेदाधिकारादेवेदमाह जंबुद्दीवेण मित्यादि, देवाणुप्पियाणं ति युष्माकं सम्बन्धि अत्थेगइयाणं संखेनं कालं ति पश्चानुपूज्य पार्श्वनाथादीनां सङ्ख्यातं कालं अत्थेगइयाणं असंखेज्जं कालं ति ऋषभादीनाम्॥९-१०॥॥६७८॥ 0 चतुर्थभागश्चतुर्थभागस्त्रयश्चतुर्भागाः पल्यमेकं त्रयश्चतुर्भागाश्चतुर्भागश्चतुर्थभागस्तीर्थव्युच्छेदः // 1 // 200 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy