________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1469 // | पञ्चानांत्र्योजाः, षण्णांद्वापरयुग्माः,सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा एव त्र्यणुकत्वात्स्कन्धानामिति॥६८ 25 शतके / चउप्पएसिया ण मित्यादि, चतुष्प्रदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव / पंचपएसिया जहा परमाणुपोग्गल त्ति उद्देशक:४ सामान्यतः स्यात्कृतयुग्मादयः प्रत्येकं चैकाग्रा एवेत्यर्थः / छप्पएसिया जहा दुप्पएसिय त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, सूत्रम् 742-743 विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि॥६९॥ अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह परमाण्वि त्यादि, परमाणुः कल्योज: परमाण्वादिः कृतयुग्मत्वादि प्रदेशावगाढ एव एकत्वात्, द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो वा स्यात् परिणामविशेषात्, सार्धादि एवमन्यदपि सूत्रं नेयम् ॥परमाणुपोग्गला ण मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोक सूत्रम् 744 परमाण्वादीनां व्यापकत्वात्तेषाम्, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थित्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजः प्रदेशावगाढाः सैजत्वादि सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तुसामान्यतश्चतुरग्रा एवोक्तयुक्तितः,विधानतस्तु द्विप्रदेशिकाः,ये द्विप्रदेशा धर्मादिमध्य प्रदेशाः वगाढास्ते द्वापरयुग्माः, ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम्॥ 71 // अणंतपएसिए णं भंते! खंधे त्ति, इह कर्कशादिस्पर्शाधिकारे यदनन्तरप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव बादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तुल परमाण्वादेरित्यभिप्रायेणेति, अत एवाह-सीओसिणनिद्धलुक्खा जहा वन्न त्ति एतत्पर्यवाधिकारे परमाण्वादयोऽपि वाच्या इति भावः॥ 742 // पुद्गलाधिकारादिदमाह परमाण्वि त्यादि, सिय सढे सिय अणड्ढे त्ति यः समसङ्खयप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति / परमाणुपोग्गले त्यादि, यदा बहवोऽणवः समसङ्ख्या भवन्ति तदा सार्द्धाः यदा तु विषमसङ्ख्यास्तदाऽनर्धाः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति / / 82-83 / / ॥७४३॥पुद्गलाधिकारादेवेदमुच्यते 88 परमाणुपोग्गले णं भंते! किं सेए निरेए?, गोयमा! सिय सेए सिय निरेए, एवं जाव अणंतपएसिए। 89 परमाणुपोग्गलाणं