________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1468 // सार्धादि रसोत्ति, 82 अणंतपएसिएणंभंते! खंधे कक्खडफासपज्जवेहिं किंकडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलिओगे। 25 शतके 83 अणंतपएसिया णं भंते! खंधा कक्खडफासपज्जवेहिं किं कडजुम्मा पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय उद्देशकः 4 सूत्रम् कलियोगा ४,विहाणादेसेणं कडजुम्मावि जाव कलियोगावि 4, एवं मउयगरुयलहुयावि भाणियव्वा, सीयउसिणनिद्धलुक्खा 742-743 जहा वन्ना // सूत्रम् 742 // परमाण्वादिः कृतयुग्मत्वादि 84 परमाणुपोग्गलेणं भंते! किं सड्ढे अणड्डे?, गोयमा! नोसड्ढे अणड्डे / 85 दुपएसिएणं पुच्छा गो०! सट्टेनो अणड्डे, तिपएसिए जहा परमाणुपो०, चउपएसिए जहा दुप०, पंचप० जहा तिप०, छप्प० जहा दुप० सत्तप० जहा तिप०, अट्ठप० जहा दुप०, नवप० जहा तिप०, दसप० जहा दुप०, संखेजपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय सड्ढे सिय अणद्दे, एवं असंखेजपएसिएवि, एवं अणंतप०वि। परमाणुपोग्गलाणं भंते! किं सड्डा अणड्डा?, गोयमा! सट्टा वा अणड्डा वा एवं जाव अणंतपएसिया॥सूत्रम् 743 // परमाण्वि त्यादि, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति, अनन्तत्वेऽपितेषां सङ्घातभेदतोऽनवस्थितस्वरूपत्वात्, विधानतस्त्वेकैकशः कल्योजा एवेति // 60 // पंचपएसिए जहा परमाणुपोग्गल त्ति एकाग्रत्वात्कल्योज इत्यर्थः छप्पएसिए जहा दुप्पएसिए त्ति व्यग्रत्वाद्वापरयुग्म इत्यर्थः, एवमन्यदपि॥६४॥ संखेज्जपएसिए ण मित्यादि, सङ्ख्यातप्रदेशिकस्य विचित्रसङ्घयत्वाद्भजनया चातुर्विघ्यमिति / / 65 // दुप्पएसिया ण मित्यादि, द्विप्रदेशिका यदा समसङ्ख्या भवन्ति तदा प्रदेशतः कृतयुग्माः, यदा तु विषमसङ्ख्यास्तदा द्वापरयुग्माः, विहाणादेसेण मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतयैकैकश-॥१४६८ // श्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति // 67 / तिप्पएसिया ण मित्यादि, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषाम्, यथा चतुर्णां तेषां मीलने द्वादश प्रदेशास्ते च चतुरग्राः