________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1470 // 25 शतके उद्देशक:४ सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशाः भंते! किं सेया निरेया?, गोयमा! सेयावि निरेयावि, एवं जाव अणंतपएसिया॥९० परमाणुपुग्गलेणंभंते! सेए कालओ केवचिरं होइ?, गोयमा! ज० एवं समयं, उ० आवलियाए असंखेजइभागं, 91 परमाणुपो० णं भंते! निरेए का० के० होइ?,गोयमा! ज० एक्वं समयं, उ० असंखेनं कालं, एवं जाव अणंतपएसिए, 92 परमाणुपो० णं भंते! सेया कालओ केवच्चिरं होन्ति?, गोयमा! सव्वद्धं, 93 परमाणुपो० णं भंते! निरेया का० के० होइ?, गोयमा! सव्वद्धं, एवं जाव अणंतपएसिया॥ 94 परमाणुपोग्गलस्स णं भंते! सेयस्स केवतियं कालं अंतर होइ?, गोयमा! सट्ठाणंतरं पडुच्च ज० एक्कं समयं, उ० असंखेनं कालं परट्ठाणंतरं पडुच्च ज० एक्कं समयं, उ० असंखेनं कालं / 95 निरेयस्स केवतियं कालं अंतर होइ?, गोयमा! सट्टाणंतरं पडुच्च ज० एक्वं समयं, उ० आवलियाए असंखेज्जइभागं, परट्ठाणंतरं पडुच्चज० एक्कं समयं, उ० असंखेचं कालं / 96 दुपएसियस्सणं भंते! खंधस्स सेयस्स पुच्छा, गोयमा! सट्ठाणंतरं पडुच्चज० एक्वं समयं, उ० असंखेनं कालं, परट्ठाणंतरं पडुच्चज० एक्कं समयं, उ० अणंतं कालं / निरेयस्स के० कालं अंतरं होइ?, गोयमा! सट्ठाणंतरं पडुच्च ज० एवं समयं, उ० आवलियाए असंखेज्जइभागं, परट्ठाणंतरं पडुच्च ज० एवं समयं, उ० अणंतं कालं, एवं जाव अणंतपएसियस्स / 97 परमाणुपोग्गला णं भंते! सेयाणं के० कालं अंतरं होइ?, गोयमा! नत्थि अंतरं, एवं जाव अणंतपएसियाणं खंधाणं // 98 एएसि णं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा परमाणुपोग्गला सेया निरेया असंखेजगुणा एवं जाव असंखिजपएसियाणं खंधाणं / 99 एएसि णं भंते! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?,गोयमा! सव्वत्थोवा अणंतपएसिया खंधा निरेया सेया अणंतगुणा // 100 एएसिणं भंते! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजप० अणंतप० य खंधाणंसेयाणं निरेयाण य दव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसट्ठयाए कयरे 2 जाव विसे०वा?,गोयमा! सव्वत्थोवा अणंतप० खंधा निरेया दव्व०१ अणंतप० // 1470 //