SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1126 // आक्रोशः मोचनं मानसोत्तरेषुत्रीण्येव संयूथानित्रयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, सच 15 शतके संयूथं न भवति, सूत्रे संयूथत्वेनानभिहितत्वादिति, पाईणपडीणायए उदीणदाहिणविच्छिन्नेत्ति इहायामविष्कम्भयोः स्थापना- सूत्रम् 551-553 मात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति जहा ठाणपए त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं गोशालकशते यथा स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे,तच्चैवं-'पडिपुन्नचंदसंठाणसंठिए अच्चिमाली भासरासिप्पभे'इत्यादि, असोगवडेंसए स्तेनदृष्टान्त: इत्यत्र यावत्करणात् ‘सत्तिवन्नवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसए' इत्यादि दृश्यम्, सुकुमालगभद्दलए। तेजोलेश्यात्ति सुकुमारकश्चासौ भद्रश्च भद्रमूर्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, मिउकुंडलकुंचियकेसए त्ति मृदवः कुण्डलमिव- दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा मट्ठगंडतलकण्णपीढए त्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा, देवकुमारसप्पभए त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभो वा यः स तथा कशब्दः स्वार्थिक इति, कोमारियाए पव्वज्जाए त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रव्रज्यायां विषयभूतायां सङ्ख्यानं बुद्धिं / प्रतिलेभ इति योगः अविद्धकन्नए चेव त्ति कुश्रुतिशलाकयाऽविद्धकर्ण:- अव्युत्पन्नमतिरित्यर्थः। एणेजस्से त्यादि, इहैणकादयः। पञ्च नामतोऽभिहिता द्वौ पुनरन्त्यौ पितृनामसहिताविति / अलं थिरं ति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् / धुवं ति ध्रुवं तद्गुणानां ध्रुवत्वात्, अत एव धारणिज्जं ति धारयितुं योग्यम्, एतदेव भावयितुमाह- सीए इत्यादि, एवंभूतं च तत् / कुतः? इत्याह- थिरसंघयणन्ति अविघटमानसंहननमित्यर्थः, इतिकट्ठ त्ति 'इतिकृत्वे' तिहेतोस्तदनुप्रविशामीति // 13 // // // 1126 // 550 // 14 तएणं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला! से जहानामए- तेणए सिया गामेल्लएहिं परब्भमाणे
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy