SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1127 // 388888888888 15 शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्त: आक्रोशः तेजोलेश्यामोचनं प० 2 कत्थय गहुं वा दरिं वा दुग्गं वा गिन्नं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिडेजा से णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छण्णे य पच्छण्णमिति अप्पाणं मन्नति अणिलुक्के णिलुक्कमिति अ० मन्नति अपलाए पलायमिति अ० म० एवामेव तुमंपि गोसाला! अणन्ने संते अन्नमिति अ० उपलभसितंमा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना // सूत्रम् 551 // 15 तए णं से गोसाले मंख०स० भ० महावीरेणं एवं वुत्ते स० आसुरुत्ते 5 समणंभ० म० उच्चावयाहिं आउसणाहिं आउसति उच्चा० 2 उच्चा० उद्धंसणाहिं उद्धंसेति २त्ता उच्चावयाहिं निब्भंछणाहिं निन्भंछेति उ० 2 उच्चा० निच्छोडणाहिं निच्छोडेति उ० 2 एवं व०नटेसि कदाइ विणद्वेसि क० भट्ठोऽसि क० नट्ठविणढे भट्टेसि क० अज्ज! न भवसि नाहि ते ममाहितो सुहमत्थि / / सूत्रम् 552 // 16 तेणं कालेणं 2 समणस्स भगवओ म० अंतेवासी पाईणजाणवए सव्वाणुभूती णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमढं असद्दहमाणे उट्ठाए उठेति उ० 2 जे० गोसाले मंख० ते. उवा० 2 गोसालं मंख० एवं व०- जेवि ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियंसुवयणं निसामेति सेविताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पजुवासइ किमंग पुण तुमं गोसाला! भगवया चेव पव्वाविए भ० चेव मुंडाविए भ० चेव सेहाविए भ० चेव सिक्खाविए भ० चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना, तए णं से गोसाले मंख० सव्वाणुभूतिणाम अणगारेणं एवं वुत्ते स० आसुरुत्ते 5 सव्वाणुभूति अ० तवेणं तेएणं एगाहचं कूडाहच्चं जाव भासरासिं करेति, तए णं से गोसाले मंख० सव्वाणुभूतिं अ० तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेत्ता दोच्चंपि समणंभ० महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि। 17 तेणं कालेणं 2 समणस्स भ० महावीरस्स 8 // 1127 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy