________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1128 // १५शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्तः आक्रोशः तेजोलेश्यामोचनं अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभद्दए विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया नो अन्ना / तएणं से गोसाले मंख० सुणक्खत्तेणं अण एवं वुत्ते स० आसुरुत्ते 5 सुनक्खत्तं अण० तवेणं तेएणं परितावेइ, तएणं से सुनक्खत्ते अण० गोसालेणं मंख० तवेणं तेएणं परिताविए समाणे जे० समणे भ० महावीरे ते० उवा०२ समणं भगवन्तं महावीरं तिक्खुत्तो२वंदइ नमसइ 2 सयमेवपंच महव्वयाइं आरुभेति स०२ समणा यसमणीओयखामेइसम०२ आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगए।१८ तए णं से गोसाले मंख० सुनक्खत्तं अण तवेणं तेएणं परितावेत्ता तच्चंपि स० भ० महावीर उच्चावयाहिं आउसणाहिं आउसति सव्वं तं चेव जाव सुहं नत्थि / तए णं स० भ० महावीरे गोसालं मंख० एवं व०- जेवि ताव गोसाला! तहारूवस्स समणस्स वा माह० वा तं चेव जाव पञ्जुवासेइ, किमंग पुणगोसाला! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुईकए ममंचेव मिच्छं विप्पडिवन्ने?, तंमा एवं गोसाला! जाव नो अन्ना, तएणं से गोसाले मंख० समणेणं भ० महावीरेणं एवं वुत्ते स० आसुरुत्ते 5 तेयासमुग्याएणं समोहन्नइ तेया० सत्तट्ठ पयाइ पच्चोसक्कइरस० भ० महावीरस्स वहाए सरीरगंसि तेयं निसिरंति से जहानामए वाउक्कलियाइवा वायमंडलियाइ वा सेलसि वा कुटुंसि वा थंभंसि वा थूभंसि वा आवरिजमाणी वा निवारिजमाणी वासाणंतत्थेवणो कमति नो पक्कमति एवामेव गोसालस्सविमं पुत्तस्स तवे तेएस० भ० महावीरस्स वहाए सरीरगंसि निसिट्टेस० सेणं तत्थ नो कमति नो पक्कमति अंचि(यंचिं) करेंति अंचि०२ आयाहिणपयाहिणं करेति आ० 2 उर्ल्ड वेहासं उप्पइए, सेणं तओ पडिहए पडिनियत्ते स० तमेव गोसालस्स मं०पुत्तस्स सरीरगं अणुडहमाणे 2 अंतो 2 अणुप्पविटे, तए णं से गोसाले मंख० सएणं तेएणं अन्नाइट्ठे समाणे स० भ० महावीरं एवं व०- तुमणं आउसो! कासवा! ममं तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्वंतीए छउमत्थे चेव कालं करेस्ससि, तए णं स० भ० महावीरे गोसालं मंख० एवं व०- नो खलु अहं // 1128 //