________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1129 // 15 शतके सूत्रम् 551-553 | गोशालकशते |स्तेनदृष्टान्तः आक्रोशः तेजोलेश्या| मोचनं गोसाला! तव तवेणं तेएणं अन्नाइटेस० अंतो छण्हं जाव कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइंजिणे सुहत्थी विहरिस्सामि तुमणंगोसाला! अप्पणाचेव सयेणं तेएणं अन्नाइटेसमाणे अंतोसत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, 19 तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेइ, एवं खलु- देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति- तुमं पुब्विं कालं करेस्ससि, एगे वदंति तुमं पुब्विं कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी?, तत्थ णंजे से अहप्पहाणे जणे से वदति-स० भ० महावीरे सम्मावादी गोसाले मं०पुत्ते मिच्छावादी?, अजोति स० भ० महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- अजो! से जहानामए तणरासीइवा कट्ठरासीइ वापत्तरासीइवा तया० वा तुस० वा भुस० वा गोमय० वा अवकररासीइ वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्ठतेये लुत्ततेए विट्ठतेये जाव एवामेव गोसाले मं.पुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणट्ठतेये जाए, तंछंदेणं अजो! तुझे गोसालं मं०पुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि०२ धम्मियाए पडिसारणाए पडिसारेह धम्मि०२ धम्मिएणं पडोयारेणं पडोयारेह धम्मि०२ अटेहिय हेऊहिय पसिणेहि यवागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह, 20 तएणं ते समणा निग्गंथा समणेणं भ० महावीरेणं एवं वुत्ता स० स० भ० महावीरंवं नम०व० न० जेणेव गोसाले मं०पुत्ते तेणेव उवागच्छंति ते० 2 गोसालं मं०पुत्तं धम्मियाए पडिचोयणाए पडिचोएंति ध०२ धम्मियाए पडिसाहरणाए पडिसाहरेंति ध०२ धम्मिएणं पडोयारेणं पडोयारेंति ध०२ अटेहि य हेऊहि य कारणेहि य जाव वागरणं वागरेंति / 21 तएणं से गोसाले मं०पुत्ते समणेहिं नि० धम्मियाए पडिचोयणाए पडिचोतिज्जमाणे जाव निप्पट्ठपसिणवागरणे कीरमाणे आसुरुत्ते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेदंवा करेत्तए, तएणं ते आजीविया थेरा 8 // 1129 //