________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ सूत्रम् 716 // 1418 // ॥अथ पञ्चविंशंशतकम्॥ 25 शतके ॥पञ्चविंशशतके प्रथमोद्देशकः॥ उद्देशकः१ व्याख्यातं चतुर्विंशतितमशतम्, अथ पञ्चविंशतितममारभ्यते,तस्य चैवमभिसम्बन्धः-प्राक्तनशते जीवा उत्पादादिद्वारै- लेश्याविभाग: चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्त इत्येवंसम्बन्धस्यास्योद्देशकसङ्गहगाथेयं लेसा य 1 दव्व 2 संठाण 3 जुम्म 4 पज्जव 5 नियंठ 6 समणा य 7 / ओहे 8 भविया 9 भविए 10 सम्मा 11 मिच्छे य 12 : उद्देसा ॥१॥१तेणं कालेणं 2 रायगिहे जाव एवं व०- कतिणं भंते! लेस्साओप०?, गोयमा! छल्लेसाओप० तं०- कण्हलेसा जहा। पढमसएबितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगंच जाव चउव्विहाणं देवाणं मीसगं अप्पाबहुगंति // सूत्रम् 716 // लेसे त्यादि, तत्र लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्था वाच्या इति लेश्योद्देशक एवायमुच्यत इत्येवं सर्वत्र 1 दव्व त्ति द्वितीये द्रव्याणि वाच्यानि 2 संठाण त्ति तृतीये संस्थानादयोऽर्थाः 3 जुम्म त्ति चतुर्थे कृतयुग्मादयोऽर्थाः 4 पज्जव त्ति पञ्चमे पर्यवाः 5 नियंठ त्ति षष्ठे पुलाकादिका निर्ग्रन्थाः 6 समणा य त्ति सप्तमे सामायिकादिसंयतादयोऽर्थाः 7 ओहे त्ति अष्टमे। नारकादयो यथोत्पद्यन्ते तथा वाच्यम्, कथं?, ओघे- सामान्ये वर्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः 8 भविए त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यं 9 अभविए त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः 10 सम्म त्ति एकादशे सम्यग्दृष्टिविशेषणाः 11 मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः / 12 उद्देस त्ति एवमिह शते द्वादशोद्देशका भवन्तीति / तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं- तेणं कालेण मित्यादि, जहा पढमसए बितिए उद्देसए तहेव लेसाविभागो त्ति स च नेरइयाणं भंते! कति लेस्साओ पन्नत्ताओ? इत्यादि, अप्पाबहुयं च त्ति // 1418 //