________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1235 // पुदलाना ज्ञानादि श्रमणायुष्मन्! इति भगवत आमन्त्रणम्, सर्वलोकमपि तेऽवगाह्य तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरं-हंता / 18 शतके मागंदियपुत्ते त्यादि॥४॥ छउमत्थे णं ति केवली हि जानात्येव तानिति न तद्गतं किञ्चित्प्रष्टव्यमस्तीतिकृत्वा छउमत्थेत्त्युक्तम्, उद्देशकः३ सूत्रम् 619 छद्मस्थश्चेह निरतिशयो ग्राह्यः आणत्तं व त्ति अन्यत्वं- अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदः णाणत्तं व त्ति वर्णादिकृतं निर्जरादिनानात्वं एवं जहा इंदियउद्देसए पढमे त्ति एवं यथा प्रज्ञापनायाः पञ्चदशपदस्य प्रथमोद्देशके तथा शेषं वाच्यम्, अर्थातिदेशश्चायं तेन यत्रेह गोयमे ति पदं तत्र मागंदियपुत्ते त्ति द्रष्टव्यम्, तस्यैव प्रच्छकत्वात्, तच्चेदं- ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति?, गोयमा! नो इणढे समढे, से केणटेणं भंते! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं णो किंचि आणत्तं वा 6 जा. पा.?, गोयमा! देवेऽवि य णं अत्थेगइए जे णं तेसिं निजरापोग्गलाणं (नो) किंचि आणत्तं वा 6 न जा न पा०, से तेणटेणं गोयमा! एवं वु. छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं (नो) किंचि आणत्तं वा 6 न जान पा०, सुहुमा णं ते पुग्गला प० समणाउसो! सव्वलोगंपि य णं ते ओगाहित्ताणं चिट्ठति एतच्च व्यक्तम्, नवरं ओमत्तं त्ति अवमत्वमूनता तुच्छत्तं त्ति तुच्छत्वं निस्सारता, निर्वचनसूत्रे तु देवेऽविय णं अत्थेगइए त्ति मनुष्येभ्यः प्रायेण देवः पटुप्रज्ञो / भवतीति देवग्रहणम्, ततश्च देवोऽपिचास्त्येककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानांन किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः?, एकग्रहणाच्च विशिष्टावधिज्ञानयुक्तो देवोजानातीत्यवसीयत इति, जाववेमाणिए त्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग्व्याख्यातसूत्रानन्तरवत्ती चतुर्विंशतिदण्डकः सूचितः, स च कियडूरंवाच्यः? इत्याह जाव तत्थ Aणं जे ते उवउत्ते त्यादि // 5 // एवं चासौ दण्डकः 'नेरइया णं भंते! निजरापुग्गले किं जाणंति पासंति आहारिति उदाहु न जाणंति'शेषं तु लिखितमेवास्त इति,गतार्थं चैतत्, नवरमाहारयन्तीत्यत्र सर्वत्रौजआहारोगृह्यते, तस्य शरीरविशेषग्राह्यत्वात्तस्य // 1235