________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1234 // 18 शतके उद्देशकः३ सूत्रम् 619 निर्जरादिपुद्गलानां ज्ञानादि ते अणु० ते न याणंति न पासंति आहारंति, तत्थ णं जे ते उव० ते जाणंति 3, से तेणटेणं गोयमा! एवं वुच्चइ अत्थे० न जाणंति 2 आहारेंति, अत्थेगइया जाणंति 3, वाणमंतरजोइसिया जहा नेरइया। 8 वेमाणिया णं भंते! ते निजरापोग्गले किं जाणंति 6?, गोयमा! जहा मणुस्सा नवरं वेमाणिया दुविहा पं०, तं०- माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववन्नगा य, तत्थ णंजे ते मायिमिच्छदिट्ठिउ० ते णं न जा न पा० आहा० तत्थ णंजे ते अमायिसम्मदिट्ठीउवव० ते दुविहा पं० तं०- अणंतरोव० य परंपरोव० य, तत्थ णंजे ते अणंतरोव० तेणं न या० नपा० आहारेंति, तत्थ णंजे ते परंपरोव० ते दुविहा पं०, तं०- पज्जत्तगाय अपज्जत्तगाय, तत्थणं जे ते अप० ते णं न जाणंति 2 आहारंति, तत्थ णंजे ते पन्ज० ते दुविहा पं०, तं०- उवउत्ता य अणु० य, तत्थ णं जे ते अणु० तेण याणंति 2 आहारंति ॥सूत्रम् 619 // अणगारस्से त्यादि, भावितात्मा ज्ञानादिभिर्वासितात्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्म भवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात् वेदयतः अनुभवतः प्रदेशविपाकानुभवाभ्यामत एव सर्वं कर्म भवोपग्राहिरूपमेव निर्जरयतः आत्मप्रदेशेभ्यः शातयतस्तथा सर्वं सर्वायुःपुद्गलापेक्षं मारं मरणमन्तिममित्यर्थः म्रियमाणस्य गच्छतस्तथा सर्वं समस्तं शरीरं औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह चरमं कम्म मित्यादि, चरमं कर्म आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतस्तथा चरमंचरमायुःपुद्गलक्षयापेक्षंमारंमरणं म्रियमाणस्यगच्छतः, तथा चरमंशरीरं यच्चरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतरमाह- मारणंतियं कम्म मित्यादि, मरणस्य सर्वायुष्कक्षयलक्षणस्यान्तःसमीपं मरणान्त आयुष्कचरमसमयस्तत्र भवं मारणान्तिकं कर्म भवोपग्राहित्रयरूपं वेदयत एवं निर्जरयतस्तथा मारणान्तिकं मारणान्तिकायुर्दलिकापेक्षं मारं मरणं कुर्वतः, एवं शरीरं त्यजतः, ये चरमाः सर्वान्तिमाः निर्जरापुद्गलाः निर्जीर्णकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्धि हे 1924 //