SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1233 // 18 शतके उद्देशकः 3 सूत्रम् 619 निर्जरादिपुद्गलानां ज्ञानादि तेणं कालेण मित्यादि, जहा मंडियपुत्ते त्ति अनेनेदं सूचितं 'पगइउवसंते पगइपयणुकोहमाणमायलोभे'त्यादि, इह च पृथिव्यब्वनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनाम्, तेषामानन्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य सेनूण मित्यादिना प्रश्नः कृतोन तेजोवायूनामिति॥१-३॥॥६१८॥ अनन्तरमन्तक्रियोक्ता, अथान्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह ४तएणं से मागंदियपुत्ते अणगारे उट्ठाए उट्टेति जेणेव समणे भगवं महावीरे तेणेव उवागच्छत्ति ते०२ समणं भगवं महा०व० नमं० २एवं वयासी- अणगारस्सणं भंते! भावियप्पणो सव्वं कम्मंवेदेमाणस्स सव्वं कम्मं निजरेमाणस्सचरिमं मारं मरमाणस्स सव्वंमारं मरमा० सव्वं सरीरं विप्पजहमा० चरिमं कम्मं वेदेमा० चरिमं कम्मं निजरेमा० चरिमं सरीरं विप्पजहमा० मारणंतियं कम्मं वेदेमा० मार० क० निजरेमा० मारं मरमा० मार० सरीरं विप्पजहमा० जे चरिमा निजरापोग्गला सुहमा णं ते पोग्गला प० समणाउसो! सव्वं लोगंपिणं ते उग्गाहित्ताणं चिट्ठति?, हंता मागंदियपुत्ता!, अणगारस्सणं भंते! भावियप्पणो जाव ओगाहित्ताणं चिटुंति 5 छउमत्थे णं भंते! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वाणाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव तत्थणंजे ते उवउत्ता ते जाणंति पासंति आहारैति, से तेणटेणं निक्खेवो भाणियव्वोत्ति न पासंति आहारंति, 6 नेरइया णं भं० निजरापु० न जा० न पा० आहा०, एवं जाव पंचिंदियतिरिक्खजोणियाणं, 7 मणुस्सा णं भंते! निज्जरापोग्गले किं जा० पा० आ० उदाहु न जा० न पा० नाहा०?, गोयमा! अत्थेगइया जाणंति 3 अत्थेग० न जा न पा० आहारंति, से केणटेणं भंते! एवं वुच्चइ अत्थेग० जाणं० पासं० आहा० अत्थेग० न जाणं न पा० आहा०?, गोयमा! मणुस्सा दुविहा पन्नत्ता, तंजहा- सन्नीभूया य असन्नीभूया य तत्थ णं जे से असन्निभूया ते न जाणंतिन पासंति आहारंति, तत्थ णं जेते सन्निभूया ते दुविहा पं०, तं०- उवउत्ता अणुवउत्ता य, तत्थ णंजे // 1233 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy