________________ 8888 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1493 // 25 शतके उद्देशक:६ सूत्रम् 763 पुलाकादेगतिः अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उव०, 61 सिणाए णं भंते! कालगए समाणे किं गतिं गच्छइ?, गोयमा! सिद्धगतिं ग०।६२ पुलाए णं भंते! देवेसु उववज्जमाणे किं इंदत्ताए उव० सामाणियत्ताए उव० तायत्तीसाए वा उव० लोगपालत्ताए वा उव० अहमिंदत्ताए वा उव०?, गोयमा! अविराहणं पडुच्च इंदत्ताए उवव० सामाणित्ताए उव० लोगपालत्ताए वा उवव० तायत्तीसाए वा उव० नो अहमिंदत्ताए उव०, विराहणं पडुच्च अन्नयरेसु उव०, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 63 कसायकुसीले पुच्छा, गोयमा! अविराहणं पडुच्च इंदत्ताए वा उव० जाव अहमिंदत्ताए उवव० विराहणं पडुच्च अन्नयरेसु उवव०,६४ नियंठे पुच्छा, गोयमा अविराहणं पडुच्चणो इंदत्ताए उवव० जावणो लोगपालत्ताए उवव० अहमिंदत्ताए उवव०, विराहणं पडुच्च अन्नयरेसु उवव०॥६५ पुलायस्सणं भंते! देवलोगेसु उववजमाणस्स केवतियंकालं ठिती प०?, गोयमा! ज० पलिओवमपुहत्तं उ० अट्ठारस सागरोवमाई, 66 बउसस्स पुच्छा, गोयमा! जहन्नेणं पलिओवमपुहुत्तं उ० बावीसं सागरोवमाइं, एवं पडिसेवणाकुसीलेवि, 67 कसायकुसीलस्स पुच्छा, गोयमा! ज. पलिओवमपुहुत्तं उ० तेत्तीसं सागरोवमाई, 68 णियंठस्स पुच्छा, गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसं साग०१३॥ सूत्रम् 763 // तत्र च अविराहणं पडुच्चत्ति अविराधना ज्ञानादीनामथवा लब्धेरनुपजीवनाऽतस्तांप्रतीत्याविराधकाः सन्त इत्यर्थः, अन्नयरेसु उववज्जेज्जत्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते, विराधितसंयमानां भवनपत्याधुत्पादस्योक्तत्वात्, यच्च प्रागुक्तं वेमाणिएसु उववज्जेज त्ति तत्संयमाविराधकत्वमाश्रित्यावसेयम् / / 62-64 // // 763 / / संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादि चिन्त्यते, तत्र ६९पुलागस्सणं भंते! केवतिया संयमट्ठाणा प०?, गो! असंखेज्जा संयमट्ठाणा प०, एवं जाव कसायकुसीलस्स।७० नियंठस्स 1493 //