SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभयवृत्तियुतम् भाग-३ // 1492 // काल: गतिः पडुच्चे त्यादि, अवसर्पिण्यां सद्भावं प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत्, तत्र चतुर्थारके जात : सन् पञ्चममेऽपि वर्त्तते, 25 शतके तृतीयचतुर्थारके सद्भावस्तु तज्जन्मपूर्वक इति // 52 // जइ उस्सप्पिणी त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो उद्देशक:६ सूत्रम् 762 भवति, तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायेत चरणंच प्रतिपद्यत इति, सद्भावं पुनः पुलाकादेः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति / / 53 // जइ णोओसप्पिणी त्यादि, सुसमपलिभागे त्ति सूत्रम् 763 सुषमसुषमायाः प्रतिभागः सादृश्यम्, यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, पुलाकादेसुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुष्षमसुषमाप्रतिभागो महाविदेहेषु // 54 // नियंठो सिणाओ य जहा पुलाओ त्ति एतौ / पुलाकवद्वक्तव्यौ, विशेषं पुनराह नवरं एएसिं अब्भहियं साहरणं भाणियव्वं त्ति पुलाकस्य हि पूर्वोक्तयुक्त्या संहरणं नास्ति। एतयोश्च तत्सम्भवतीति कृत्वा तद्वाच्यम्, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ पूर्वसंहृतयोर्निर्ग्रन्थस्नातकत्वप्राप्तौ द्रष्टव्यो यतो नापगतवेदनां संहरणमस्तीति, यदाह समणीमवगयवेयं परिहारपुलायमप्पमत्तं च / चोद्दसपुट्विं आहारयं च ण य कोइ / संहरइ // 1 // इति // 58 // // 762 // गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्तद्भेदास्तदायुश्च पुलाकादीनां निरूप्यते ५९पुलाएणं भंते! कालगए समाणे किंगतिं गच्छति?, गोयमा! देवगतिं गच्छति, देवगतिं गच्छमाणे किंभवणवासीसु उववजेज्जा वाणमंतरेसु उव० जोइसवेमाणिएसु उव०?, गोयमा! णो भवणवासीसुणो वाण णो जोइस वेमाणिएसु उवव०, वेमाणिएसु उववजमाणे ज० सोहम्मे कप्पे उ० सहस्सारे कप्पे उव०, बउसे णं एवं चेव नवरं उ० अच्चुए कप्पे, पडिसेवणाकुसीले जहा बउसे, // 1492 // कसायकुसीले जहा पुलाए, नवरं उ० अणुत्तरविमाणेसु उव०, 60 णियंठे णं भंते! एवं चेव, एवं जाव वेमाणिएसु उववजमाणे 0 श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च / चतुर्दशपूर्विणमाहारकं च न कोऽपि संहरति॥१॥
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy