SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1494 // कषायाः णंभंते! के० संजमट्ठाणा प०?, गोयमा! एगे अजहन्नमणुक्कोसए संजमट्ठाणे, एवं सिणायस्सवि,७१ एतेसिणं भंते! पुलागबउस |25 शतके पडिसेवणाकसायकुसीलनियंठसिणायाणं संजमट्ठाणाणं कयरे २जाव विसेसाहियावा?, गोयमा! सव्वत्थोवे नियंठस्स सिणायस्स उद्देशकः६ सूत्रम् 764 (ग्रन्थाग्रं 14000) य एगे अजहन्नमणुक्कोसए संजमट्ठाणे पुलागस्सणं संजमट्ठाणा असंखेजगुणा बउसस्स संजमट्ठाणा असंखे० पुलाकादेः पडि कुसीलस्स संढाणा असंखे०क०कुसीलस्स संढाणा असंखे०१४॥सूत्रम् 764 // संयमस्थानानि सूत्रम् 765 पुलागस्से त्यादि, संयमश्चारित्रं तस्य स्थानानि शुद्धिप्रकर्षाप्रकर्षकृता भेदाः, संयमस्थानानि, तानि च प्रत्येकं सर्वाकाश पुलाकादेः प्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्खयेयानि भवन्ति, विचित्रत्वाच्चारित्र पर्यवयोगमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य // 69 // एगे अजहन्नमणुक्कोसए संजमठाणे त्ति निर्ग्रन्थस्यैकं संयमस्थानं |भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्,एकत्वादेव तदजघन्योत्कृष्टम्, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति // 70 // अथ पुलाकादीनांपरस्परतः संयमस्थानाल्पबहुत्वमाह एएसिण मित्यादि, सर्वेभ्यः स्तोकंसर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानम्, कुतः?, यस्मादेकम्, किंभूतं तत्? इत्याह अजहन्ने त्यादि, एत्तच्चैवंशुद्धेरेकविधत्वात्, पुलाकादीनां तूक्तक्रमेणासङ्खयेयगुणानि तानि क्षयोपशमवैचित्र्यादिति॥७१॥॥७६४॥ अथ निकर्षद्वारं- तत्र निकर्षः / संनिकर्षः, पुलाकादीनां परस्परेण संयोजनम्, तस्य च प्रस्तावनार्थमाह७२ पुलागस्सणंभंते! केवतिया चरित्तपज्जवा प०?,गो०! अणंता चरित्तपज्जवा प०, एवं जाव सिणायस्स / 73 पुलाएणं भंते! 8 // 1494 // पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! सिय हीणे १सिय तुल्ले 2 सिय अन्भहिए 3, जइ हीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अनंतगुणहीणे वा,
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy