________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1348 // 24 शतके उद्देशकः१ सूत्रम् 693 असजिपर्यन्तोत्य असंखेज्जइभागं पुव्वकोडीए अब्भहियं, उ०वि पलि. असंखे० पुव्वकोडीए अब्भ० एवतियं कालं से० जाव गतिरागतिं क०९। एवं एते ओहिया तिन्नि गमगा 3 जहन्नकालट्ठितीएसु तिन्नि गमगा उक्कोसकालट्ठितीएसु तिन्नि गमगा 9 सव्वे ते णव गमा भवंति॥ सूत्रम् 693 // उववाए त्यादि, एतच्च व्यक्तम्, नवरं उववाय त्ति नारकादयः कुत उत्पद्यन्ते? इत्येवमुपपातोवाच्यः॥१-६॥ परीमाणं तिये नारकादिषूत्पत्स्यन्ते तेषां स्वकाय उत्पद्यमानानां परिमाणं वाच्यम्।।७-८॥ संघयणं ति तेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम् उच्चत्तं ति नारकादियायिनामवगाहनाप्रमाणं वाच्यम् // 10 // एवं संस्थानाद्यप्यवसेयम् // 11 // अणुबंधो त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं कायसंवेहो त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भव तत्रैवागमनम् / / 27 / / अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह जीवपए इत्यादि, इयं च गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं दृश्यत इति / तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे से णं भंते! पज्जत्ताअसन्नी त्यादि, भवादेसेणं ति भवप्रकारेण दो भवग्गहणाई ति एकत्रासज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सज्ञित्वमेव लभते न पुनरसज्ञित्वमिति, कालाएसेणं ति कालप्रकारेण कालत इत्यर्थः, दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तर्मुहूर्त्ताभ्यधिकान्यसज्ञिभवसम्बन्धिजघन्यायुः सहितानीत्यर्थः उक्कोसेण मित्यादि, इह पल्योपमासङ्घयेयभागः पूर्वभवासज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासङ्ग्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारकेषूत्पित्सवोऽसज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूत्पित्तूंस्तान् प्ररूपयन्नाह पज्जत्ते त्यादि, सर्वं चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानारकेषूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासञ्जिनमाश्रित्योक्ताः, एवमेत एव तं जघन्यस्थितिकं 3 // 1