________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1446 // वित्तीओ आघवेजंति त्ति, तत्राचारोज्ञानाद्यनेकभेदभिन्नः, गोचरो भिक्षाग्रहणविधिलक्षणः, विनयो ज्ञानादिविनयः, वैनयिक 25 शतके विनयफलं कर्मक्षयादि, शिक्षा ग्रहणासेवनाभेदभिन्नाऽथवा वेणइय त्ति वैनयिको विनयो वा शिष्यः, तस्य शिक्षा उद्देशक:३ वैनयिकशिक्षा विनेयशिक्षा वा, भाषा सत्याऽसत्यामृषा च, अभाषा मृषा सत्यामृषा च, चरणं व्रतादि, करणं पिण्ड सूत्रम् 729-733 विशुद्ध्यादि, यात्रा संयमयात्रा, मात्रा तदर्थमाहारमात्रा, वृत्तिर्विविधैरभिग्रहविशेषैर्वर्त्तनम्, आचारश्चगोचरश्चेत्यादिन्द्वस्ततश्च आकाशताआख्यायन्तेऽभिधीयन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानंतत्सर्वंतत्प्राधान्यख्यापनार्थमेवावसेयमिति। श्रेणिगति श्रेणिगणिएवं अंगपरूवणा भाणियव्वा जहा नंदीए त्ति एवमिति पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां पिटकाल्पसा च तत एवावधार्या,अथ कियङ्करमियमङ्गप्ररूपणा नन्धुक्ता वक्तव्येत्याह जाव सुत्तत्थो गाहा, सूत्रार्थमात्रप्रतिपादनपरः बहुत्वानि सूत्रार्थः, अनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः सचावधारण इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, मा भूत् प्राथमिकविनेयानांमतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनादिभिः, तृतीयश्च तृतीयः पुनरनुयोगो निरवेशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, एषः अनन्तरोक्तः प्रकारत्रयलक्षणो भवति स्यात् विधिः विधानं अनुयोगे सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूत इति गाथार्थः // 1 // // 63 // // 732 // अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह एएसि ण मित्यादि, पंचगइसमासेणं त्ति पञ्चगत्यन्त वेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायां प्रज्ञापनायास्तृतीयपद इत्यर्थः, / / 1446 / / तच्चैवमर्थतः नरनेरइया देवा सिद्धा तिरिया कमेण इह होंति / थोवमसंखअसंखा अणंतगुणिया अणंतगुणा॥१॥ अट्ठगइसमासप्पाबहुयं 0 नरा नैरयिका देवाः सिद्धास्तिर्यश्चः क्रमेणेह भवन्ति। स्तोका असङ्ख्या असङ्ख्या : अनन्तगुणिता अनन्तगुणाः॥१॥