________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1445 // त्ति यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽध:क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य 25 शतके भवति, तथाहि- प्रथमसमये आग्नेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं उद्देशक:३ सूत्रम् सनाड्या मध्ये बहिर्वा भवतीति, एगओखह त्ति यया जीवः पुद्गलोवा नाड्या वामपार्थादेस्तांप्रविष्टस्तयैव गत्वा पुनस्तद्वाम-8 729-733 पार्वादावुत्पद्यते सैकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य- आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य / आकाश श्रेणिगतिभावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयं C] दुहओखह त्ति नाड्यात श्रेणिगणिवामपादेर्नाडीं प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपादिौ ययोत्पद्यते सा द्विधाखा, नाडीबहिर्भूतयोर्वामदक्षिणपार्श्व पिटकाल्प बहुत्वानि लक्षणयोर्द्वयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयं चक्कवाल त्ति चक्रवालं मण्डलम्, ततश्च यया मण्डलेन / परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्रवाला, सा चैवं- अद्धचक्कवाल त्ति चक्रवालार्द्धरूपा, सा चैवं // 57 // अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह परमाणुपोग्गलाणं भंते! इत्यादि, अणुसेढि न्ति अनुकूला पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, विसेदि ति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् // ५८॥॥७३०॥अनुश्रेणिविश्रेणिगमनं नारकादिजीवानां प्रागुक्तम्, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिकं प्ररूपयन्नाह इमीसे ण मित्यादि॥ 61 // // 731 // इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्प्ररूपणायाह कइविहे ण मित्यादि // 62 // से किं तं आयारो त्ति प्राकृतत्वात्, अथ कोऽसावाचारः?, अथवा किंतद्वस्तुयदाचार इत्येवं व्याख्येयम्, आयारेणं ति आचारेण शास्त्रेण करणभूतेनऽथवाऽऽचारे, अधिकरणभूते, णमित्यलङ्कारे आयारगो इत्यनेनेदं सूचितं आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया // 144