SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1444 // सूत्रम् नवनवतिप्रदेशमानम्, ततश्चद्वयोर्नवनवत्योर्मीलने चतुष्कापहारेच पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्यास्वपि 25 शतके लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा। सेढीओ कडजुम्मा उद्देशकः३ उड्डमहेआययमसंखा॥१॥ इति / तथा अलोगागाससेढीओ णं भंते! पएसे त्यादौ सिय कडजुम्माओ त्ति याः क्षुल्लकप्रतरद्वय 729-733 सामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् सिय तेओयाओ आकाश श्रेणिगतिसिय दावरजुम्माओ त्ति दृश्यम्, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लक- श्रेणिगणिप्रतरद्वयस्याध उपरिच प्रदेशतोलोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमोड पिटकाल्प बहुत्वानि भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, सिय कलिओगाओ त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति // 54 / / उड्वाययाण मित्यादि, इह क्षुल्लकप्रतरद्वयमानेन या उत्थिता ऊयितास्ता द्वापरयुग्मास्तत ऊर्द्धमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन त्र्योजाः, कल्योजास्त्विह न सम्भवन्ति वस्तुस्वभावात्, एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति // 55-56 // / / 729 // अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह कइ ण मित्यादि, श्रेणयः प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषितास्तत्र उजुयायत त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्धलोकादेरधोलोकादावृजुतया यान्तीति, एगओ वंक त्ति एकत एकस्यां दिशि वङ्का वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति श्रेण्यन्तरेण यान्तीति, स्थापना चेवं-- दुहओवंक 0 तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा। श्रेणयः कृतयुग्मा ऊर्ध्वार्धआयता असंख्याताः॥१॥ 1444 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy