________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1447 // 25 शतके उद्देशकः३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प | बहुत्वानि चत्ति अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम्, अष्टगतयश्चैवं-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदाढ़ेधा सिद्धिगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः नारी 1 नर 2 नेरइया 3 तिरित्थि 4 सुर 5 देवि 6 सिद्ध 7 तिरिया य८ाथोव असंखगुणा चउ संखगुणा णंतगुण दोन्नि॥१॥॥६४॥सइंदियाणं एगेंदियाण मित्यादौ यावत्करणाद्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि एयंपि जहा बहुवत्तव्वयाए तहेव त्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यम्, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तमिह तुयत्सामान्यतस्तदेव वाच्यमिति दर्शयितुमाह ओहियं पदं भाणियव्वं ति तच्चैवमर्थतः पण 1 चउ 2 ति 3 दुय 4 अप्रिंदिय 5 एगिदि 6 सइंदिया 7 कमा हुति। थोवा 1 तिन्नि य अहिया 4 दोणंतगुणा 6 विसेसहिया 7 // सकाइयअप्पाबहुगं तहेव ओहियं भाणियव्वं ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकानां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यम्, तच्चैवमर्थतः तस 1 तेउ 2 पुढवि 3 जल 4 वाउकाय 5 अकाय 6 वणस्सइ७ सकाया 8 / थोव 1 असंखगुणा 2 हिय तिन्नि उ 5 दोणंतगुण 7 अहिया 8 // // 65 // अल्पबहुत्वाधिकारादेवेदमाह एएसि ण मित्यादि, जीवाणं पोग्गलाण मिह यावत्करणादिदं दृश्यं 'समयाणं दव्वाणं पएसाणं ति 'जहा बहुवत्तव्वयाए'त्ति, तदेवमर्थतः जीवा 1 पोग्गल 2 समया 3 दव्व 4 पएसा य 5 पज्जवा 6 चेव। थोवा 1 णता 2 णता 3 विसेसअहिया 4 दुवेऽणता 6 // 1 // इह भावनायतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असबंद्धाश्च भवन्तीत्यतः स्तोकाः 0 नार्यो नरा नैरयिकास्तिर्यस्त्रियः सुरा देव्यः सिद्धास्तिर्यञ्चश्च स्तोका असङ्ख्यगुणाश्चत्वारः सङ्ख्यगुणा अनन्तगुणौ द्वौ। 0 पञ्चचतुस्त्रिद्वीन्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रिया क्रमाद्भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तगुणौ विशेषाधिकाश्च 10 सास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका 8 असङ्ख्यातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च / 0 जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनन्ता अनन्ता विशेषाधिका द्वावनन्तौ // 1 // // 1447 //