________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1104 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति रत्ता सउत्तरोठं मुंडं कारेति स० 2 तंतुवायसालाओ पडिनिक्खमति तं० 2 णालंदं बाहिरियं मज्झंम० निग्गच्छइ 2 जे० कोल्लागसन्निवेसे ते० उवा०, तए णं तस्स कोल्लागस्स संनि० बहिया 2 बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्ने णं देवाणुप्पिया! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स ब०२, तएणं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढेसोच्चा निसम्म अयमेयारूवे अब्भत्थिए जाव समुप्पपज्जित्था- जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स सम० भग० महावीरस्स इवी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नोखलु अत्थितारिसिया णं अन्नस्स कस्सइ तहारूवस्स सम० वा माह० वा इड्डी जुत्ती जाव परिक्कमेलद्धे पत्ते अभिसमन्नागएतं निस्संदिद्धंच ण एत्थ ममंधम्मायरिए धम्मोवदेसएस० भ० महावीरे भविस्सतीतिकट्ट कोल्लागसन्निवेसे सब्भिंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ ममं सव्वओजाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हट्टतुट्टे ममं तिक्खुत्तो आया० पया० जाव नमंसित्ता एवं वयासी-तुझे णंभंते! मम धम्मायरिया अहन्नं तुझं अंतेवासी, तएणं अहंगोयमा! गोसालस्स मंखलिपुत्तस्स एयमट्टपडिसुणेमि, तए णं अहं गोयमा! गोसालेणं मंख० सद्धिं पणिय० छव्वासाइं लाभं अलाभं सुखं दुक्खं सक्कारमसक्कारं पञ्चणुब्भवमाणे अणिच्चजागरियं विहरित्था॥ सूत्रम् 541 / / आगारवासमज्झे वसित्त त्ति अगारवासं गृहवासमध्युष्य-आसेव्य एवं जहा भावणाए त्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-'समत्तपइन्ने नाहं समणो होहं अम्मापियरंमि जीवंते'त्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरनं चिच्चा सुवन्नं चिच्चा बल' मित्यादीनि, पढमं वासं ति विभक्तिपरिणामात् प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे निस्साए त्ति // 1104 //