SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1103 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः अहन्नं तुझं धम्मंतेवासी, तएणं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमटुंनो आढामि, नो परिजाणामि तुसिणीए संचिट्ठामि, तएणं अहं गोयमा! रायगिहाओ नगराओ पडिनिक्खमामि प०२णालंदं बाहिरियं मझमझेणं जे० तंतुवायसाला ते० उवा०२ दोच्चं मासखमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा! दोच्च मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२ नालंदं बाहिरियं मज्झम० जे० रायगिहि नगरे जाव अडमाणे आणंदस्स गिहं अणुप्पविटे, तएणं से आणंदे गाहावती मम एजमाणं पासति एवं जहेव विजयस्स नवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामीति तुट्टे सेसंतंचेव जाव तचं मासक्खमणं उवसंपज्जित्ताणं वि०, तएणं अहं गोयमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तं०२ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपवितु, तएणं से सुणंदे गाहावती एवं जहेव विजयगाहावती नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति सेसंतं चेव जाव चउत्थं मासक्खमणं उवसंपजित्ताणं वि०, तीसेणं नालंदाए बाहिरियाए अदूरसामंते एत्थणं कोल्लाए नामं सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नामं माहणे परिवसइ, अढे जाव अपरिभूए रिउव्वेय जाव सुपरि निट्ठिए यावि होत्था, तए णं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था, तएणं अहंगोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तं०२णालंदं बाहिरियं मज्झम० निग्गच्छामि नि०२ जेणेव कोल्लाए संनिवेसे ते० उवा० 2 कुल्लाए सन्निवेसे उच्चनीय० जाव अडमाणस्स बहुलस्स माह० गिहं अणुप्पविटे, तएणं से बहुले माहणे ममं एजमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेस्सामीति तुढे सेसं जहा विजयस्स जाव बहुले माहणे बहु०।४ तएणं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरेसभिंतरबाहिरियाए ममं सव्वओ समंता मगणगवेसणं करेति ममं कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवा०२ // 1103 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy