________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1102 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः रायगिहे नगरे तेणेव उवा० 2 रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविटे, तएणं से विजएगाहावती ममं एजमाणं पासति 2 हट्ठतुट्ठ० खिप्पामेव आसणाओ अब्भुट्टेइ खि०२ पायपीढाओ पच्चोरुहइ 2 पाउयाओ ओमुयइ पा०२ एगसाडियं उत्तरासंगं करेति अंजलिमउलियहत्थे ममं सत्तट्टपयाइं अणुगच्छइ 2 ममं तिक्खुत्तो आयाहिणपयाहिणं करेति 2 मम वंदति नमसति 2 ममं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामित्तिक? तुट्टे पडिलाभेमाणेवि तुट्टे पडिलाभितेवि तुट्टे, तए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं (तवस्सिविसुद्धेणं तिकरणसुद्धणं पडिगाहगसुद्धेणं) तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्ध संसारे परित्तीकए गिहंसि य से इमाइं पंच दिव्वाई पाउन्भूयाई, तंजहा- वसुधारा वुट्ठा 1 दसद्धवन्ने कुसुमे निवातिए 2 चेलुक्खेवे कए 3 आहयाओ देवदुंदुभीओ 4 अंतरावि यणं आगासे अहो दाणे २त्ति घुट्टे 5, तएणंरायगिहेनगरे सिंघाडगजाव पहेसुबहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ-धन्नेणं देवाणुप्पिया! विजए गाहावती कयत्थे णं देवा०! विजये गाहावई कयपुन्ने णं देवा! विजए गाहावई कयलक्खणे णं देवा! विजये गा० कया णंलोया देवा०! विजयस्स गाहावइस्ससुलद्धेणं देवा०! माणुस्सए जम्मजीवियफले विजयस्स गा० जस्सणं गिहंसि तहारूवे साधु साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाई पाउन्भूयाइं, तंजहा- वसुधारा वुट्ठा जाव अहो दाणे 2 घुटे, तं धन्ने कयत्थे कयपुन्ने कयलक्खणे कयाणं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गा. विज०२ / तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमटुं सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जे० विजयस्स गा० गिहे तेणेव उवागच्छइ तेणेव०२ पासइ विजयस्स गा० गिहंसि वसुहारं वुटुं दसद्धवन्नं कुसुमं निवडियं ममंच णं विजयस्स गा० गिहाओ पडिनिक्खममाणं पासति 2 हट्टतुट्टे जे० ममं अंतिए ते० उवाग०२ ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ममं वं० नमं० 2 ममं एवं वयासी- तुझे णं भंते! ममं धम्मायरिया // 1102 //