SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1101 // 15 शतके सूत्रम् 540 गोशालकशते गोशालकोत्थानपयिानिक सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः एवं जहा बितियसए नियंठुद्देसए त्ति द्वितीयशतस्य पञ्चमोद्देशके उट्ठाणपरियाणियं ति परियानं- विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितम्, उत्थानात्- जन्मन आरभ्य पारियानिकम्, उत्थानपारियानिकम्, तत्परिकथितं भगवद्भिरिति गम्यते। मंखे त्ति मङ्कश्चित्रफलकव्यग्रकरो भिक्षाकविशेषः सुकुमालेह यावत्करणादेवं दृश्यं 'सुकुमालपाणिपाए लक्खण वंजणगुणोववेए इत्यादि। रिद्धस्थिमियेह यावत्करणादेवं दृश्यं- 'ऋद्धस्थिमियसमिद्धे पमुइयजणजाणवए'इत्यादि व्याख्या तुपूर्ववत्, चित्तफलगहत्थगए त्ति चित्रफलकं हस्ते गतं यस्य स तथा, पाडिएक्कं ति एकमात्मानं प्रति, प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः // 2 // // 540 // 3 तेणं कालेणं 2 अहं गोयमा! तीसं वासाइं आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए, तएणं अहंगोयमा! पढमं वासावासं अद्धमासंअद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए,दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जे० नालिंदा बाहिरिया जे० तंतुवायसाला तेणेव उवागच्छामि ते०२ अहापडिरूवं उग्गहं ओगिण्हामि अहा०२ तंतुवायसालाए एगदेसंसि वासावासं उवागए, तएणं अहंगोयमा! पढमंमासखमणं उवसंपज्जित्ताणं विहरामि। तएणं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे जाव दूइज्जमाणे जे० रायगिहे नगरे जे. नालिंदा बाहिरिया जे० तंतुवायसाला ते० उवागच्छइ ते० 2 तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति भं० 2 रायगिहे नगरे उच्चनीय जाव अन्नत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणं अहं गोयमा!, (तएणं अहंगोयमा!) पढममासक्खमणपारणगंसितंतुवायसालाओपडिनिक्खमामि तंतु०२णालंदाबाहिरियं मज्झंमज्झेणंजेणेव // 1101 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy