________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 15 शतके सूत्रम् 540 गोशालकशते गोशालकोस्थानपयिानिक भाग-३ // 1100 // गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी-(जण्णं) से बहुजणे अन्नमन्नस्स एवमाइक्खड़ ४-एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ तण्णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु एयस्स गोसालस्स मंखलिपु० मंखलिनामं मंखे पिता होत्था, तस्सणं मंखलिस्स मंखस्स भद्दानाम भारिया होत्था सुकुमाल जाव पडिरूवा, तएणं सा भद्दा भारिया अन्नदा कदायि गुठ्विणी यावि होत्था, तेणं कालेणं 2 सरवणे नामं सन्निवेसे होत्था रिद्धत्थिमिए जाव सन्निभप्पगासे पासादीए 4, तत्थ णं सरवणे सन्निवेसे गोबहुले नामं माहणे परिवसति अढे जाव अपरिभूए रिउव्वेद जाव सुपरिनिट्ठिए यावि होत्था, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था, तए णं से मंखलीमंखे नामं अन्नया कयाइ भद्दाए भारियाए गुठ्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामंदूइज्जमाणे जेणेव सरवणे सन्नि० जे० गोबहुलस्स माह० गोसाला ते० उवा० 2 गोबहुलस्स माह० गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड०२ सरवणे सन्नि० उच्चनीयमज्झिमाइंकुलाइंघरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओसमंता मग्गणगवेसणं करेति, वसहीए सव्वओ समंता मग्गणग० करेमाणे अन्नत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माह० गोसालाए एगदेसंसि वासावासं उवागए, तएणं सा भद्दा भारिया नवण्हंमासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिवंताणं सुकुमालजाव पडिरूवगंदारगं पयाया, तएणं तस्स दार० अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिप्फन्नं नामधेचं क०- जम्हाणं अहं इमे दारए गोबहुलस्स माह० गोसालाए जाएतं होउणं अम्हं इमस्स दार० नामधेनं गोसाले गोसालेत्ति, तएणं तस्स दार० अम्मापियरोनामधेचं करेंति गोसालेति, तएणं से गोसालेदारए उम्मुक्कबालभावे विण्णायपरिणयमेत्तेजोव्वणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेंति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति // सूत्रम् 540 // // 1100 //