SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1099 // गोशालकशते गोशालको नवमशब्दस्य लुप्तस्य दर्शनान्नवमदशमाविति दृश्यम्, ततश्चमार्गौ नवमदशमौ यत्र तत्तथा, सएहिं 2 ति स्वकैः 2 स्वकीयैः 2 15 शतके मइदंसणेहिं ति मतेर्बुद्धेः, मत्या वा दर्शनानि प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तैः निज्जूहंति त्ति निर्वृथयन्ति पूर्वलक्षणश्रुत सूत्रम् 540 पर्याययूथान्निर्धारयन्ति, उद्धरन्तीत्यर्थः उवट्ठाइंसु त्ति उपस्थितवन्त आश्रितवन्त इत्यर्थः, अट्ठगस्स त्ति अष्टभेदस्य केणइ त्ति केनचित्-तथाविधजनाविदितस्वरूपेण उल्लोयमेत्ते णं ति उद्देशमात्रेण इमाई छ अणइक्कमणिज्जाइन्ति, इमानि षडनतिक्रमणी त्थानपयिानिक यानि- व्यभिचारयितुमशक्यानि वागरणाई ति पृष्टेन सता यानि व्याक्रियन्तेऽभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानि षडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि निमित्तगोचरी भवन्तीति ॥अजिणे जिणप्पलावि त्ति अजिन अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमन्यान्यपि पदानि वाच्यानि, नवरमर्हन्छ पूजार्हः, केवली परिपूर्णज्ञानादिः, किमुक्तं भवति?- अजिणे इत्यादि॥१॥॥५३९॥ २तए णं सावत्थीए नगरीए सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं 2 सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणंजाव छटुंछट्टेणं एवं जहा बितियसए नियंठुद्देसएजाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ 4- एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे वि०, से कहमेयं मन्ने एवं?, तए णं भगवं गोयमे बहुजणस्स अंतियं 8 // 1099 // एयमढे सोच्चा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पञ्जुवासमाणे एवं व०- एवं खलु अहं भंते! तं चेव जाव जिणसई पगासेमाणे वि० से कहमेयं भंते! एवं?, तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपरियाणियं परिकहियं,
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy