SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1098 // समागमः दिसीभाए तत्थ णं कोट्ठए नामं चेइए होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए हालाहला नामं कुंभकारी आजीविओवासिया १५शतके परिवसति अड्डा जाव अपरिभूया आजीवियसमयंसिलद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो! सूत्रम् 539 गोशालकशते आजीवियसमये अटे अयं परमढे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ / तेणं कालेणं 2 गोसाले मंखलिपुत्ते षदिशाचर चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ, तए णं तस्स गोसा० मंखलिपु० अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउन्भवित्था, तंजहा- साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अजुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमंसतेहिं 2 मतिदसणेहिं निजुहंति स० 2 गोसालं मंखलिपुत्तं उवट्ठाइंसु, तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं भू० जी० सत्ताणं इमाई छ अणइक्कमणिज्जाइं वागरणाई वागरेति, तं०- लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणंसावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नूसव्वन्नुप्पलावी अजिणे जिणसई पगासेमाणे विहरइ / / सूत्रम् 539 // तेण मित्यादि, मंखलिपुत्ते त्ति मङ्गल्यभिधानमवस्य पुत्रः चउवीसवासपरियाए त्ति चतुर्विंशतिवर्षप्रमाणप्रव्रज्यापर्यायः दिसाचर त्ति दिशं मेराम्, चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चरा देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः पासावच्चिज्ज त्ति चूर्णिकारः अंतियं पाउब्भविज त्ति समीपमागताः अट्ठविहं पुव्वगयं मग्गदसमं ति॥१०९८ / / Bअष्टविधमष्टप्रकारम्, निमित्तमिति शेषः, तच्चेदं-दिव्यं 1 औत्पातं 2 आन्तरिक्षं 3 भौमं 4 आनं५ स्वरं 6 लक्षणं 7 व्यञ्जनं 8 चेति, पूर्वगतं- पूर्वाभिधानश्रुतविशेषमध्यगतम्, तथा मार्गौ- गीतमार्गनृत्यमार्गलक्षणौ सम्भाव्यते दसम त्ति, अत्र
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy