________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1097 // 15 शतके सूत्रम् 539 गोशालकशते षड्दशाचर समागमः // अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/३॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः। // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं | श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम् ) / तृतीयो विभाग: ॥अथ पञ्चदशं शतकम् // व्याख्यातं चतुर्दशशतम्, अथ पञ्चदशमारभ्यते, तस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तरशते केवली रत्नप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रं नमोसुयदेवयाए भगवईए।१ तेणं कालेणं 2 सावत्थी नामनगरी होत्था वन्नओ, तीसेणं सावत्थीए नगरीए बहिया उत्तरपुरच्छिमे // 1097 //