________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् द्वितीयस्य च रूक्षभावादेकः, एवं अनेनैव न्यायेन प्रदेशद्वयस्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात्तत्र चैकस्य शीतभावादेकस्य चौष्णभावात्तृतीयः, एवं अनेनैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ इति, सिय चउफासे त्ति इह देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे त्ति वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् // 6 // सुहुमपरिणए ण मित्यादि,अनन्तप्रदेशिको बादरपरिणामोऽपि स्कन्धो भवति व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्चत्वारः स्पर्शाः सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति // 7 // // 631 // अष्टादशशते षष्ठः॥१८-६॥ 18 शतके उद्देशकः सूत्रम् 632 केवलिनोऽनाविष्टता भाग-३ // 1247 // ॥अष्टादशशतके सप्तमोद्देशकः॥ षष्ठोद्देशके नयवादिमतमाश्रित्य वस्तु विचारितम्, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यत इत्येवंसम्बन्धस्यास्ये दमादिसूत्रं १रायगिहे जाव एवं वयासी- अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति- एवं खलु केवली जक्खाएसेणं आतिट्टे समाणे आहच्च दो भासाओ भासति, तं० मोसंवा सच्चामोसंवा, से कहमेयं भंते! एवं ?, गोयमा! जण्णं ते अन्नउत्थिया जावजेते एवमाहंसु मिच्छं ते एवमाहिंसु, अहं पुण गोयमा! एवमाइक्खामि 4 नो खलु केवली जक्खाएसेणं आइस्सति, नोखलु केवली जक्खाएसेणं आतिढे समाणे आहब दो भासाओ भासतितं. मोसंवा सच्चामोसंवा, केवली णं असावज्जाओ अपरोवघाइयाओ आहच्च दोभासाओभासति, तं० सच्चंवा असच्चामोसंवा ॥सूत्रम् 632 // 8 // 1247 //