________________ श्रीअभय वृत्तियुतम् भाग-३ // 1190 // परमाणोर्गमनसामर्थ्यम् तमाए त्ति अजीवानाश्रित्य यथा दशमशते तमाए त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य 16 शतके वाच्यम्, तच्चैवं- 'जे अजीवा ते दुविहा प०, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवाचे चउव्विहा प०, उद्देशक:८ सूत्रम् 583 तंजहा-खंधा ४,जे अरूविअजीवा ते छव्विहा प०, तंजहा-नोधम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्सप्पएसा' लोकमहत्ता एवमधर्माकाशास्तिकाययोरपीति // 3 // लोगस्स णं भंते! हिडिल्ले इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्याः, नवरं तदीयस्य चरमान्तादौ जीवजी भङ्गकत्रयस्यमध्यात् अहवा एगिदियदेसा य बेइंदियस्स य देसेत्येवंरूपोमध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणो- वदेशादि क्तयुक्तेस्तस्यासम्भवाद्, अत एवाह- एवं मज्झिल्लविरहिओ त्ति, देशभङ्गका दर्शिताः, अथ प्रदेशभङ्गकदर्शनायाह पएसा सूत्रम् 584 आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्चल भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्वरमान्तेऽपि बहुत्वान्न सम्भवति 2 च अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा य बेइंदियाण य पएसे त्येतद्यम्, सव्वेसिं ति द्वीन्द्रियादीनामनिन्द्रियान्तानां अजीवेत्यादि व्यक्तमेव // 4 // चरमान्ताधिकारादेवेदमाह इमीसे ण मित्यादि / उवरिल्ले जहा दसमसए विमला दिसा तहेव निरवसेसं ति दशमशते यथा / विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यो निरवशेषं यथा भवतीति, स चैवं इमीसे णं भंते! रयणप्पभाए पुढवीए / उवरिल्ले चरिमन्ते किं जीवा०६?, गोयमा! नो जीवा एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् जीवदेसावि 5, जे जीवदेसा ते नियमा एगिंदियदेसा सर्वत्र तेषां भावात् अहवा एगिंदियदेसा य बेइंदियस्स य देसे 1 अहवा एगिदियदेसा य बेइंदियस्स य देसा 2 अहवा एगिदियदेसा य बेइंदियाण य देसा 3, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः, ते चैकेन्द्रियापेक्षयाऽतिस्तोकास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा जे जीवप्पएसा ते नियमा एगिदियपएसा