________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1189 // वाच्यम्, तच्चेदं अहवा एगिदियदेसा य बेइंदियस्स य देसा अहवा एगिंदियदेसा य बेइंदियाण य देसा अहवा एगिदियदेसा य तेइंदियस्स |16 शतके य देसे इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह नवरं अणिंदियाण मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये उद्देशकः८ सूत्रम् 583 अहवा एगिदियदेसा य अणिंदियस्स देसे इत्येवंरूपः प्रथमभङ्गको दशमशत आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो यतः | लोकमहत्ता केवलिसमुद्धाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां चरमान्तादौ जीवजी सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा वदेशादि अरूपिण उक्ताः, लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र सूत्रम् 584 परमाणोएव तद्भावात्, अत एवाह जे अरूवी अजीवा ते छव्विहा अद्धासमयो नत्थि त्ति॥२॥ उवरिल्ले चरिमंते त्ति, अनेन सिद्धोपलक्षित | र्गमनउपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह जे जीवे त्यादि, इहायमेको द्विकसंयोगः, | सामर्थ्यम् त्रिकसंयोगेषु च द्वौ द्वौ कार्यों, तेषु हि मध्यमभङ्गः अहवा एगिदियदेसा य अणिंदियदेसा य बेइंदियस्स य देसे त्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिकसमुद्धातेन गतस्यापि देश एव तत्र सम्भवतिन पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकप्रतररूपतया / लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह एवं मज्झिल्लविरहिओ त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं आइल्लविरहिओ त्ति यदुक्तं तस्यायमर्थ:- इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया अहवा एगिदियपएसा य अणिंदियप्पएसा य बेइंदियस्सप्पएसे इत्ययं प्रथमभङ्गको न वाच्यो द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्वलोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, अजीवा जहा दसमसए / // 1189 //