________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1188 // 16 शतके उद्देशक:८ सूत्रम् 583 लोकमहत्ता चरमान्तादौ जीवजी वदेशादि सूत्रम् 584 परमाणोर्गमनसामर्थ्यम् लोगस्स तहेव चत्तारिवि चरिमंता जाव उत्तरिल्ले, उवरिल्ले तहेव जहा दसमसए विमला दिसा तहेव निर०, हे० चरिमंते तहेव नवरं देसे पं.सुतियभंगोत्ति सेसंतंचेव, एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्प०वि उवरिमहेट्ठिल्ला जहा रयण हे० / एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अच्चुयस्स गेविजविमाणाणं एवं चेव, नवरं उवरिमहेट्ठिल्लेसु चरमंतेसु देसेसुपं०णवि मज्झिल्लवि० चेव एवं जहा गे० वि० तहा अणुत्तरवि०वि ईसिपब्भारावि / / सूत्रम् 583 // 6 परमाणुपोग्गले णं भंते! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पञ्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं उत्तरिल्लाओ दाहिणिल्लं० उवरिल्लाओ चरमंताओ हेट्ठिल्लं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चरिमंताओ उवरिलं चरिमंतं एगसमएणं गच्छति?, हंता गोयमा! परमाणुपोग्गलेणं लोगस्स पुरच्छिमिल्लं तं चेव जाव उवरिल्लं चरिमंतं गच्छत्ति // सूत्रम् 584 // किंमहालए ण मित्यादि, चरमंते त्ति चरमरूपोऽन्तश्चारमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह नोजीवे त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः सम्भवतीत्युक्तं जीवदेसावी त्यादि, अजीवावि त्ति पुद्गलस्कन्धाः अजीवदेसावि त्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र सम्भवन्ति, एवमजीवप्रदेशा अपि / / अथ जीवादिदेशादिषु विशेषमाह जे जीवे त्यादि, ये जीवदेशास्ते पृथिव्यायेकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, अहव त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्बहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देश: स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेषुत्पित्सुारणान्तिक समुद्धातंगतस्तमाश्रित्यायं विकल्प इति / एवं जहे त्यादि, यथा दशमशत आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य