SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1537 // 25 शतके उद्देशक:७ सूत्रम् 802 तपोभेदाः सूत्रम् 803-804 ध्यानानि व्युत्सर्ग: सुक्कस्सणं झाणस्स चत्तारि अणुप्पेहाओ पं० 20 अणंतवत्तियाणुप्पेहा विप्परिणामाणु० असुभाणु० अवायाणुप्पेहा 4, सेत्तं झाणे॥ सूत्रम् 803 // 149 से किं तं विउसग्गे?, विउसग्गे दुविहे पं०, तं० दव्वविउसग्गे य भाववि० य, 150 से किं तं दव्ववि०?, दव्वविउसग्गे चउव्विहे पं०, तं० गणविउसग्गे सरीरवि० उवहिवि० भत्तपाणवि०, सेत्तं दव्ववि०, 151 से किं तं भावविउसग्गे?, भाववि० तिविहे पं०, तं० कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, 152 से किं तं कसायविउसग्गे?, कसायवि० चउविहे पं०, तंजहाकोहविउसग्गे माणवि० मायावि० लोभवि०, सेत्तं कसायवि०, १५३से किंतं संसारविउसग्गे?, संसारवि० चउब्विहे पन्नत्ते, तंजहानेरइयसंसारवि० जाव देवसंसारवि०, सेत्तं संसारवि०, 154 से किं तं कम्मविउसग्गे?, कम्मवि० अट्ठविहे प०, तंजहाणाणावरणिज्जकम्मवि० जाव अंतराइयकम्मवि०, सेत्तं कम्मवि०, सेत्तं भाववि०, सेत्तं अभिंतरिए तवे / सेवं भंते रत्ति // सूत्रम् 804 // पंचविंसतितमसए सत्तमो उद्देसओ समत्तो॥२५-७॥ दुविहे त्यादि, बाहिरिए य'त्ति बाह्यं-बाह्यस्यापि शरीरस्य तापनात् मिथ्यादृष्टिभिरपि तपस्तयाऽभ्युपगमाच्च अभितरिए / यत्ति आभ्यन्तरम्, अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाञ्चेति ओमोयरिए त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपिन्यूनताकरणं सोच्यते, इत्तरिए यत्ति अल्पकालीनं आवकहिए यत्ति यावत्कथिकं यावज्जीविकम्, पाओवगमणे त्ति पादपवन्निस्पन्दतयाऽवस्थानम्, नीहारिमे त्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निर्हरणीयं स्यादितिकृत्वा निर्हारिमम्, अणीहारिमे यत्ति अनिर्हारिमं यद् गिरिकन्दरादौ प्रतिपद्यते, चियत्तोवगरणसाइज्जणय त्ति चियत्तस्स त्ति लक्षणोपेततया संयतस्यैव साइजणय त्ति // 1537 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy