________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1460 // दुविहा प०, तं० अणंतरसिद्धाय परंपरसिद्धा य, तत्थ णंजे ते परंपरसिद्धा तेणं निरेया, तत्थ णंजे ते अणंतरसिद्धा ते णं सेया, 36 25 शतके तेणं भंते! किं देसेया सव्वेया?,गोयमा! णो देसेया सव्वेया, तत्थणंजे ते संसारसमावन्नगा ते दुविहा पं०, तं०सेलेसिपडिवन्नगाय उद्देशकः४ सूत्रम् असेलेसिप० य, तत्थ णं जे ते सेलेसीप० ते णं निरेया, तत्थ णं जे ते असेलेसीप० ते णं सेया, ते णं भंते ! किं देसेया सव्वेया?, 738-739 गोयमा! देसेयावि सव्वेयावि, से तेणटेणंजाव निरेयावि। 37 नेणंभंते! किं देसेया सव्वेया?, गोयमा! देसेयावि सव्वेयावि, से शरीराणि सैजनिरेकेण जावसव्वेयावि?, गोयमा! नेरइया दुविहा पं०, तं० विग्गहगतिसमावन्नगा य अविम्गहगइस० य, तत्थणंजे ते विग्गहगतिस० जत्वादिः तेणं सव्वेया, तत्थणजे ते अविग्गहगतिस० तेणंदेसेया, से तेण० जावसव्वयावि, एवं जाव वेमा०॥सूत्रम् 739 // कइ ण मित्यादि, एत्थ सरीरगपय मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदम्, तच्चैवं 'नेरइयाणं भंते! कति सरीराज पन्नत्ता?, गो! तओ सरीरा पन्नत्ता, तं० वेउव्विए तेयए कम्मए ये त्यादि // 34 / / / / 738 // शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह जीवा ण मित्यादि, सेय त्ति सहेजेन चलनेन सैजा: 'निरेय'त्ति निश्चलनाः अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तराः, ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः, ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सैजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चैकत्वादिति, परम्परसिद्धास्तु सिद्धत्वस्य व्यादिसमयवृत्तयः, देसेय त्ति देशैजा देशतश्चलाः सव्वेय त्ति सर्वैजाः सर्वतश्चलाः नो देसेया सव्वेय त्ति सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वैजत्वमेव, तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेय त्ति निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां देसेयावि सव्वेयावि त्ति इलिकागत्योत्पत्तिस्थानं गच्छन्तो देशैजाः प्राक्तनशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तुल गच्छन्तः सर्वैजाः, सर्वात्मना तेषां गमनप्रवृत्तत्वादिति // 36 // विग्गहगइसमावन्नग त्ति विग्रहगतिसमापन्नका ये मृत्वा // 1460 //